________________
Shri Mahavir Jain Aradhana Kendra
विशेष्यनिघ्नवर्ग : १ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
Acharya Shri Kailassagarsuri Gyanmandir
' कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः
नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ४७ ॥ मूढ-यथाजात मूर्ख वैधेय-वालिशाः ।
" अज्ञ
'कदयें
कृपण क्षुद्र किम्पचानमितम्पचाः ॥ ४८ ॥
" निःस्वस्तु दुविधो दोनो दरिद्रो दुर्गतोऽपि सः । 'वनीयको याचनको मार्गणी
"शुभंयुस्तु
याचकाथनौ ॥ ४९ ॥
'अहङ्कारवानहंयुः,
शुभान्वितः ।
११
१" दिव्योपपादुका देवा, नृगवाद्या जरायुजाः ॥ ५० ॥ १२ स्वेदजाः कृमिदंशाद्याः, १४ पक्षिसर्पादयोऽण्डजाः । १५ उद्भिदस्तरुगुल्माद्या,
"उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥
१८१
( १ ) सूचकस्य द्वे नामनी । [ चुगलखोर के ३ नाम । ] ( २ ) खलस्य श्रीणि । [ दुष्ट के ३ नाम । ] अन्ये तु पश्चैव सूचकपर्याया इति । ( ३ ) नृशंसस्य चत्वारि नामानि । [ क्रूर के ४ नाम । ] ( ४ ) वञ्चकस्य नामद्वयम् । [ ठग के २ नाम । ] ( ५ ) मूर्खस्य षड् नामानि । [ मूर्ख के ६ नाम । ] ( ६ ) कृपणस्य पञ्च नामानि । [ कंजूस के ५ नाम । ] ( ७ ) निर्धनस्य पश्च नामानि । [ दरिद्र के ५ नाम । ] ( ८ ) याचकस्य पञ्च नामानि । [ भिखमंगा के ५ नाम । ] ( ९ ) अहङ्कारयुक्तस्य नामद्वयम् । [ अहंकार वाला के २ नाम । ] ( १० •) शुभान्वितस्य द्वे नामनी । [ शुभेच्छुक के २ नाम । ] ( ११ ) मातापित्रादिदृष्टकारणरहिता अदृष्टसहकृतेभ्योऽणुभ्यः समुत्पन्ना ये देवाः ते दिव्योपपादुकाः कथ्यन्ते । अत्र नारक व्यावृत्तये दिव्यपदप्रयोगः । देवानामेकम् | [ देवताओं का नाम । ] ( १२ ) जरायुजानामेकम् । [ मनुष्य, गाय आदि को जरायुज कहते हैं । ] ( १३ ) स्वेदजानामेकं नाम । [ जूँ आदि स्वेदज होते हैं । ] ( १४ ) अण्डजा - नामेकम् | [ पक्षि, सर्प आदि अण्डज होते हैं । ] ( १५ ) भूमिमुद्भिद्य जायन्ते, इति तेषां नाम । [ वृक्ष, गुल्म आदि को उद्भिज कहते हैं । ] ( १६ ) उद्भिदां नामत्रयम् । [ उद्भिज के ३ नाम । ]
For Private and Personal Use Only