________________
Shri Mahavir Jain Aradhana Kendra
१८०
www.kobatirth.org
अमरकोषः
सः ॥ ४१ ॥
'मनोहतः प्रतिहतः प्रतिबद्धो हतश्च अधिक्षिप्तः प्रतिक्षिप्तो, बद्धे कीलितसंयतौ । * आपन आपत्प्राप्तः स्यात् " कान्दिशीको भयद्भुतः ॥ ४२ ॥ 'आक्षारितः क्षारितोऽभिशस्ते, "सङ्घसुकोऽस्थिरे । 'व्यसनात परक्तौ द्वौ, "विहस्तव्याकुलौ समौ ॥ ४३ ॥ १. विक्लव विह्वलः स्यात्तु " " विवशोऽरिष्टदुष्टधीः । १२ कश्यः कशार्ह, " सन्नद्धे त्वाततायी वधोद्यते ॥ ४४ ॥
११
Acharya Shri Kailassagarsuri Gyanmandir
१
१४ द्वेष्ये त्वक्षिगतो, " वध्यः शीर्षच्छेद्य इमौ समौ । ""विष्यो विषेण यो वध्यो, "मुसल्यो मुसलेन यः ॥ ४५ ॥ १८ शिश्विदानोऽकृष्णकर्मा, "चपलश्चिकुरः समौ । निकृतस्त्वनृजुः शठः ॥ ४६ ॥
२० दोषेक
२१
'
पुरोभागी,
( १ ) मनोहतस्य चत्वारि नामानि । [दिल टूटा हुआ के ४ नाम । ] ( २ ) कृताक्षेपस्य द्वे नामनी | [जिसके प्रति आक्षेप किया गया है, के २ नाम ।] ( ३ ) बद्धस्य त्रीणि नामानि । [ बँधा हुआ के ३ नाम । ] ( ४ ) आपत्पतितस्य द्वे नामनी । [ कष्ट में पड़े हुए के २ नाम । ] ( ५ ) भयद्रुतस्य नामद्वयम् । [ डर से भागे हुए के २ नाम । ] ( ६ ) मैथुननिमित्तं मुधादृषितस्य त्रीणि नामानि । [ मिथ्या दूषित के ३ नाम । ] ( ७ ) अस्थिरस्वभाववतो द्वे नामनी । [ चल स्वभाव वाले के २ नाम । ] ( ८ ) देव मानुषीपीडायुक्तस्य द्वे नामनी । [ दैवी तथा मानुषी पीडा से युक्त के २ नाम । ] ( ९ ) व्याकुलस्य नामद्वयम् । [ व्याकुल के २ नाम 1 ] ( १० ) स्वाङ्गान्यपि धारयितुमशक्तस्य द्वे नामनी । [ विह्वल के २ नाम । ] ( ११ ) आसन्नमरणलक्षणेन दुष्टबुद्धेर्नामद्वयम् । [ दुष्टिबुद्धि वाले के २ नाम | ] ( १२ ) ताडनयोग्यस्य नामद्वयम् । [ बेंत मारने योग्य के २ नाम । ] ( १३ ) वधोद्यतस्यैकम् । [ आततायी। ] ( १४ ) द्वेषार्हस्य नामद्वयम् । [ द्वेष योग्य के २ नाम | ] ( १५ ) शिरश्छेदार्हस्य द्वे नामनी । [ शिरकाट लेने योग्य के २ नाम । ] ( १६ ) विषेण बध्यस्यैकम् 'विष्य:' । [ विष से मारने योग्य । ] ( १७ ) मुसलेन वध्यस्यैकम् । [ मुसल्य । ] ( १८ ) पुण्यकर्मणो नामद्वयम् । - कृष्णवर्मा, इति पाठे तु पापाचारस्यैकम् | [ पुण्य कर्मा । ] ( १९ ) दोषमनिश्चित्य बधादिकमाचरतो नामद्वयम् । [ चपल के २ नाम । ] किंवा चञ्चलस्य नामद्वयम् इत्यपि केचित् । ( २० ) दोषैकग्राहकस्य द्वे नामनी । [ दोषदर्शक के २ नाम । ] ( २१ ) विपरीताशयस्य त्रीणि नामानि । [ शठ के
३ नाम । ]
[ तृतीयकाण्डे
For Private and Personal Use Only