________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैश्यवर्ग: ९] रत्नप्रभाव्याख्यासमेतः
'तक्रेण पक्कं यत्क्षीरं सा भवेत् तक्रकूचिका ॥]
स्यात्तेमनन्तु निष्ठानं, त्रिलिङ्गा वासितावधेः ॥४४॥ 'शूलाकृतं भटित्रं स्याच्छूल्यमुख्यन्तु पैठरम् । "प्रणीतमुपसम्पन्नं, 'प्रयस्तं स्यात् सुसंस्कृतम् ॥ ४५ ॥ "स्यात्पिच्छिलं तु विजिलं, 'संमृष्टं शोधितं समे। "चिक्कणं मसृणं स्निग्धं, तुल्ये १°भावितवासिते ॥ ४६॥ ११आपक्कं पौलिरभ्यूषो, लाजाः पुम्भूम्नि चाक्षताः। १३पृथुकः स्याच्चिपिटको, १४धाना भृष्टयवे स्त्रियः ॥ ४७ ॥ १५पूपोऽपूपः पिष्टकः स्यात् १ करम्भो दधिसक्तवः । १७भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः॥ ४८ ॥ १८भिस्सटा दग्धिका, १'सर्वरसाग्रे मण्डमस्त्रियाम् ।
( १ ) तक्रकूर्चिकाया एकं नाम । [ मठा के साथ पकाया गया दूध ] ( २ ) व्यञ्जनस्य नामद्वयम् । [ पकाये भोजन के २ नाम । ] वासितशब्दपर्यन्ताः शब्दास्त्रिलिङ्गाः । ( ३ ) लोहशलाकया पक्वमांसस्य नामत्रयम् । [ मांस के पकौड़े के ३ नाम । ] ( ४ ) स्थाल्यां पक्वस्यान्नादेः नामद्वयम् । [बटलोई में पकाये अन्न के ३ नाम । ] ( ५ ) पक्वव्यञ्जनस्य नाम द्वयम् । [ भलीभांति पकाये हुए भोजन के २ नाम । ] (६) सुसंस्कृत व्यञ्जनादेर्नामद्वयम् । [ भली भांति पकाये हुए भोजन के २ नाम । ] ( ७ ) मण्डयुक्तभक्तस्य जलयुक्तव्यञ्जनस्य च नामद्वयम् । [ मांडवाले भात तथा जलवाले व्यञ्जन के २ नाम । ] ( ८ ) परिसाधितस्यान्नस्य नामद्वयम् । [ साफ किया हुआ अन्न के २ नाम । ] ( ९) चिक्कणस्य नामत्रयम् । [ चिकना के ३ नाम । ] ( १० ) सुवासितपदार्थस्य नामद्वयम् । [ सुगन्धित किया हुआ पदार्थ के २ नाम । ] ( ११ ) जितहरितयवादेस्त्रीणि नामानि । [उवी, उमी के ३ नाम । ] ( १२ ) भृष्टव्रीह्यादेर्नामद्वयम् । [लावा, के २ नाम ।] ( १३ ) चिपिटकस्य नामद्वयम् । [ च्यूड़ा, चिउड़ा के २ नाम । ] ( १४) भजितयवानां नामद्वयम् । [ भुने जौ के २ नाम । ] ( १५ ) अपूपस्य नामत्रयम् । [ पूआ या मालपूआ के ३ नाम । ] ( १६ ) दधिमिश्रितसक्तूनां नामद्वयम् । [दही मिले सत्तू के २ नाम । ] ( १७ ) भक्तस्य षड् नामानि । अन्धस् शब्दः सान्तं नपुंसके । [ भात के ६ नाम । ] (१८) दग्धौदनस्य नामद्वयम् । [ जले हुए भात के २ नाम । ] ( १९) मण्डकस्य नामद्वयम् । [ पेय, के २ नाम । ]
For Private and Personal Use Only