________________
Shri Mahavir Jain Aradhana Kendra
१७४
www.kobatirth.org
१७ गुणैः
प्रतीते
१८
'इभ्य आढ्यो धनी, अधिभूर्नायको
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'पूज्यः प्रतीक्ष्यः सांशयिकः संशयापनमानसः । दक्षिणीयो दक्षिणास्तत्र दक्षिण्य दक्षिण्य इत्यपि ॥ ५ ॥ स्युर्वदान्य- स्थूललक्ष्य- दानशौण्डा बहुप्रदे।
" जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६॥ 'परीक्षकः कारणिको, कारणिको, 'वरदस्तु विकुर्वाणः प्रमना
समर्धकः ।
हर्षमाणो
हृष्टमानसः ॥ ७ ॥
दुर्मना विमना अन्तर्मना "स्यादुत्क उन्मनाः । १२ दक्षिणे सरलोदारौ, १३ सुकलो दातृभोक्त्तरि ॥ ८ ॥ १४ तत्परे प्रसिताऽऽसक्ता - " विष्टार्थोद्युक्त उत्सुकः । प्रथित-ख्यात -वित्त-विज्ञात- विश्रुताः ॥ ९ ॥
" प्रतीत
तु कृतलक्षणाऽऽहतलक्षणौ । "स्वामी त्वीश्वरः पतिरोशिता ॥ १० ॥ नेता प्रभुः परिवृढोऽधिपः ।
[ तृतीयकाण्डे
( १ ) पूज्यस्य द्वे नामनी । [ पूज्य के २ नाम । ] ( २ ) संशयापन्नस्य नामद्वयम् । [ संशयालु के २ नाम । ] ( ३ ) दक्षिणायोग्यस्य नामत्रयम् । [ दक्षिणा योग्य के २ नाम । ] ( ४ ) दानवीरस्य नामचतुष्टयम् । [ दानी के ४ नाम । ] ( ५ ) चिरञ्जीविनो नामद्वयम् । [ आयुष्मान् के २ नाम । ] ( ६ ) शास्त्रविदो द्वे नामनी । [ शास्त्रज्ञ के २ नाम । ] ( ७ ) परीक्षकस्य नामद्वयम् । ( ८ ) वरदस्य द्वे नामनी । [ वरदान देने वाले के २ नाम । ] ( ९ ) हर्षितमनसश्रत्वारि नामानि । [ प्रसन्नचित्त के ४ नाम । ] ( १० ) दुःखितमनसस्त्रीणि नामानि । [ दुःखी के २ नाम । ] ( ११ ) उत्कण्ठितस्य द्वे नामनी । [ उत्कण्ठित के २ नाम । ] ( १२ ) सरलाशयवतस्त्रीणि नामानि । [ सरल आशय वाले के ३ नाम | ] ( १३ ) दानभोगशीलस्यैकं नाम [ सुकल । ] ( १४ ) कार्यं तत्परस्य त्रीणि नामानि । [ काम में लगे हुए के ३ नाम । ] ( १५ ) इष्टार्थोद्यमवतो द्वे नामनी । केचित् पञ्चापि तत्परपर्यायाः इति स्वीकुर्वन्ति । [ उद्यमी के २ नाम । ] ( १६ ) प्रसिद्धस्य षड् नामानि । [ प्रसिद्ध के ६ नाम । ] ( १७ ) सद्गुणैः प्रसिद्धस्य द्वे नामनी । [ गुणवान् के २ नाम । ] ( १८ ) धनिनस्त्रीणि । [ धनी के २ नाम । ] ( १९ ) अधिपतेर्दश नामानि । [ स्वामी के १० नाम । ]
For Private and Personal Use Only