________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैश्यवर्गः ९] रत्नप्रभाव्याख्यासमेतः
'वर्णादिभेदात् संज्ञाः स्युः शबली-धवलादयः ॥ ७ ॥ द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी।
चतुरन्दा चतुर्हायण्येवं पत्र्यब्दा त्रिहायणी ॥ ६८ ॥ 'वशा वन्ध्याऽवतोका "तु स्रवद्गर्भाऽथ 'सन्धिनी।
आक्रान्ता वृषभेणाऽथ वेहद्गर्भोपघातिनी ॥ ६९ ॥ १°काल्योपसर्या प्रजने, 'प्रष्ठौही बालगभिणी। ५२स्यादचण्डी तु सुकरा, १ बहुसूतिः परेष्टुका ॥ ७० ॥ १४चिरप्रसूता बष्कयणी, १५धेनुः स्यान्नवसूतिका। १६सुव्रता सुखसन्दोह्या, "पोनोध्नी पीवरस्तनी ॥७१ ॥ १'द्रोणक्षीरा द्रोणदुग्धा, १९धेनुष्या बन्धके स्थिता।
( १ ) वर्णादिभेदात् तासां नामानि–शबली, धवला, कपिला, पाटला। प्रमाणभेदात्-उन्नता, दीर्घा, ह्रस्वा, खर्वा, नामानि । अङ्ग भेदात्-पिङ्गाक्षी, वक्रशृङ्गी, दीर्घपृष्ठा, एवमेव देशभेदादप्यनुसन्धेयम् । [काली, धौरी आदि । ] ( २ ) द्विवर्षाया गोर्नामद्वयम् । [दो साल की गाय के २ नाम । ] ( ३ ) एकवर्षाया गो
र्नामद्वयम् । [ एक वर्ष की गाय के २ नाम । ] ( ४ ) चतुर्वर्षाया गोर्नामद्वयम् । [ चार वर्ष की गाय के २ नाम । ] ( ५ ) त्रिवर्षाया गोर्नामद्वयम् । [ तीन वर्ष की गाय के २ नाम । ] (६) वन्ध्याया गोमिद्वयम् । [बाँझ गाय के २ नाम । (७) स्रवद्गर्भाया गोर्नामद्वयम् । [ गर्भपात हुई गाय के २ नाम । ] (८) वृषभेण आक्रान्ताया गोरेकम् । कृतमैथुनाया इत्याशयः । [ गाभिन गाय । ] (९) गर्मोपघातिन्या नामद्वयम् । [ गर्भ को गिरा देने वाली गाय के २ नाम । ] ( १० ) गर्भग्रहणयोग्याया गोरेकं नाम। [ गाभिन होने योग्य । ] (११) प्रथमवारं धृतगर्भाया धेनोः नामद्वयम् । [ प्रथम बार गाभिन हुई गाय के २ नाम । ] ( १२ ) अक्रोधनाया धेनोर्नामद्वयम् । [ सीधी-साधी गाय के २ नाम ।। (१३ ) बहुवारं प्रसूताया द्वे नामनी । [ अनेक बार ब्यायी गाय के २ नाम ।। ( १४ ) चिरप्रसूताया धेनोमिद्वयम् । [बकेन, बाखड़ गाय के २ नाम । ] (१५) नवप्रसूताया धेनोर्नामद्वयम् । [ हाल ही में ब्यायी गाय के २ नाम । ] ( १६ ) सुखदोह्याया धेनोर्नामद्वयम् । [ सुख से दूध देनेवाली गाय के २ नाम । ] ( १७ ) पीवरस्तन्या नामद्वयम् । [ मोटे स्तन वाली गाय के २ नाम । ] ( १८ ) द्रोणदुग्धाया नामद्वयम् । [१० सेर दूध देने वाली गाय के २ नाम । ] ( १९) बन्धकस्थिताया धेनोरेकम् । [ बन्धक रखी हुयी गाय । ]
For Private and Personal Use Only