________________
Shri Mahavir Jain Aradhana Kendra
वैश्यवर्ग: ९ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
चपलो रसः सुतश्च पारदे ॥ ९९ ॥ माहिषं शृङ्गकं गिरिजामले । सौवीरं कापोताञ्जनयामुने ॥ १०० ॥
+
'क्षारः काचोऽथ
उगवलं "स्रोतोऽञ्जनन्तु ' तुत्थाञ्जनं शिखिग्रीवं विन्नकमयूरके । कर्परी दाविकाकाथोद्भवं तुत्थं 'रसाञ्जनम् ॥ १०१ ॥ रसगर्भ तार्क्ष्यशैलं, 'गन्धाश्मनि तु गन्धकः । सौगन्धिकच चक्षुष्याकुलाल्यौ च कुलत्थिका ॥ १०२ ॥
१०
" रीतिपुष्पं
पुष्पकेतु पुष्पकं १२ पिञ्जरं पीतनं तालमालं च गैरेयमथ्यं गिरिजमश्मजं च
Acharya Shri Kailassagarsuri Gyanmandir
' त्रपु
१४ बोलगन्धरसप्राणपिण्डगोपरसाः
"" हिण्डीरोऽब्धिकफः फेनः, "सिन्दूरं नागसम्भवम् । १७ नागसीसकयोगेष्टवप्राणि,
90
१८.
कुसुमाञ्जनम् । हरितालके ॥ १०३ ॥ शिलाजतु ।
समाः ।। १०४ ।।
पिच्चटम् ॥ १०५ ॥
१६३
1
( १ ) काचस्य नामद्वयम् । [ शीशा, काच के २ नाम । ] ( २ ) पारदस्य नामचतुष्टयम् । [ पारा के ४ नाम । ] ( ३ ) महिषशृङ्गस्यैकम् । पारदः प्रायेण महिषशृङ्गविवरे स्थाप्यतेस्म, अत एवात्र तन्निर्देश: । [ भैंस का सींग | ] ( ४ ) अभ्रकस्य नामत्रयम् । [ अभ्रक के ३ नाम । ] स्वामिमुकुटौ तु गिरिजामलम् पृथक् स्वीकुरुत: । ( ५ ) सौवीराञ्जनस्य चत्वारि नामानि । [ सुर्मा के ४ नाम । ] ( ६ ) तुत्थाञ्जनस्य चत्वारि नामानि । [ तूतिया के ४ नाम । ] 'स्वामी तु तुत्थाञ्जनादिपञ्चकं कपर्यन्तं तुत्थाञ्जनपर्यायमुक्त्वा दार्श्विकाक्वाथोद्भवे तुत्थरसाञ्जनादित्रयमाह' इति मुकुट : ( ७ ) कर्पर्यस्त्रीणि नामानि । [ खपरिया के ३ नाम । ] ( ८ ) रसाञ्जनस्य नामत्रयम् । [ रसौत, रसवत् के ३ नाम । ] ) गन्धकस्य नामत्रयम् । [ गन्धक के ३ नाम । ] ( १० ) तुत्थविशेषस्य त्रीणि । [ तूतिया भेद । ] ( ११ ) रीतिपुष्पस्य चत्वारि नामानि । [ पीतल का फूल के ४ नाम । ] ( १२ ) हरितालस्य पश्च नामानि । [ हरिताल के ५ नाम । ] ( १३ ) शिलाजतुद्रव्यस्य पञ्च नामानि । [ शिलाजीत के ५ नाम । ] ( १४ गन्धरसस्य षड् नामानि । [ बोल के ६ नाम । ] ( १५ ) समुद्रफेनस्य नामत्रयम् । [ समुद्रफेन के ३ नाम । ] ( १६ ) सिन्दूरस्य नामद्वयम् । [ सिन्दूर के २ नाम । ] ( १७ ) सीसकस्य नामचतुष्टयम् । [ सीसा के ४ नाम । ] ( १८ ) वङ्गस्य चत्वारि नामानि । [ राँगा के ४ नाम । ]
For Private and Personal Use Only