________________
Shri Mahavir Jain Aradhana Kendra
१६४
www.kobatirth.org
अमरकोषः
कमलोत्तरम् ।
रङ्गवङ्गे, 'अथ पिचुस्तुलोऽथ स्यात् कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥ मेषकम्बल ऊर्णायुः, शशोणं शशलोमनि ।
3
" मधु क्षौद्रं माक्षिकादि, 'मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥ ● मनःशिला मनोगुप्ता मनोहा नागजिह्निका । नेपाली कुनटी गोला, ' यवक्षारो यवाग्रजः ॥ १०८ ॥ पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ।
'त्वक्क्षीरी
वंशरोचना ॥ १०९ ॥
सौवर्चलं स्यादुचकं,
श्वेतमरिचं,
११
१" शिग्रजं
१ ग्रन्थिकं
१४ गोलोमी भूतकेशो ना,
पिप्पलीमूलं
१६
१" त्रिकटुं त्र्यूषणं व्योषं,
ܘ ܪ
१२
मोरटं मूलमैक्षवम् । चटकाशिर इत्यपि ॥ ११० ॥
"पत्त्राङ्गं रक्तचन्दनम् । १७ त्रिफला तु फलत्रिकम् ॥ १११ ॥ इति वैश्यवर्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
१
+
इति वैश्यवर्गः ।
( १ ) कार्पासस्य नामद्वयम् । [ कपास, रुई के २ नाम । ] ( २ ) कुसुम्भस्य नामचतुष्टयम् । [ कुसुम्भ ( पीला फूल ) के ४ नाम । ] ( ३ ) कम्बलस्य नामद्वयम् । [ कम्बल के २ नाम । ] ( ४ ) शशलोभनिर्मितकम्बलस्य नामद्वयम् । शशलोम्नो वा । [ पशमीना के २ नाम । ] ( ५ ) मधुनस्त्रीणि । [ शहद के ३ नाम । ] ( ६ ) मधूच्छिष्टस्य नामद्वयम् । [ मोम के २ नाम । ] ( ७ ) मन:शिलायाः सप्त नामानि । [ मैनसिल के ७ नाम । ] ( ८ ) यवक्षारस्य नामत्रयम् । [ जवाखार के ३ नाम । ] ( ९ ) सर्जिकाक्षारस्य पञ्च नामानि । [ सज्जीखार के ५ नाम । ] ( १० ) वंशलोचनस्य नामद्वयम् । [ वंशलोचन के २ नाम । ] ( ११ ) शिग्रुबीजस्य नामद्वयम् । [ सहजन के बीज के २ नाम । ] ( १२ ) इक्षुमूलस्यैकम् | [ ईख की जड़ | ] ( १३ ) पिप्पलीमूलस्य नामत्रयम् । [ पिपलामूल के ३ नाम । ] ( १४ ) भूतकेशस्य नामद्वयम् । [ भूतकेश के २ नाम । ] ( १५ ) रक्तसारद्रव्यस्य नामद्वयम् । [ पतंग के २ नाम । ] (१६) शुण्ठीपिप्पलीमरीचानां समूहस्य नामत्रयम् । [ सोंठ मरिच - पीपल का सम्मिलित ३ नाम । ] ( १७ ) त्रिफलाया नामद्वयम् । [ हरड़ बहेड़ा-आँवला का सम्मिलित २ नाम । ]
[ द्वितीयकाण्डे
For Private and Personal Use Only