________________
Shri Mahavir Jain Aradhana Kendra
१७०
3
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'नाराची स्यादेषणिका, 'शाणस्तु निकषः कषः । पत्रपरशुरेषिका तूलिका समे ॥ ३२ ॥ चर्मप्रसेविका ।
व्रश्चनः
कर्तरी समे ॥ ३३ ॥
१०
१
" तैजसावर्तनी मूषा, 'भस्त्रा " आस्फोटनी वेधनिका, 'कृपाणी 'वृक्षादनी वृक्षभेदी, 'टङ्कः पाषाणदारणः । " क्रकचोऽस्त्री करपत्रमा चर्मप्रभेदिका ॥ ३४ ॥ " सूर्मी स्थूणाऽयः प्रतिमा, १४ शिल्पं कर्मकलादिकम् । प्रतिमानं प्रतिबिम्बं प्रतिमाप्रतियातनाप्रतिच्छाया ॥ ३५ ॥ प्रतिकृतिरच पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।
1
[ द्वितीयकाण्डे
१७
"" वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ।। ३६ । समानश्च स्युरुत्तरपदे त्वमी |
साधारणः
"निभ-सङ्काश-नीकाश-प्रतीकाशोपमादयः
॥ ३७ ॥
( १ ) सुवर्णतुलाया नामद्वयम् । [ सोना तोलने का तराजू के २ नाम । ] ( २ ) निकषो पलस्य त्रीणि नामानि । [ कसौटी के ३ नाम । ] ( ३ ) पत्रपरशोर्नामद्वयम् । [ छेनी के २ नाम । ] ( ४ ) वीरणादिशलाकाया नामद्वयम् । [ तूली के २ नाम । ] ( ५ ) मूषाया, द्वे नामनी । [ घड़िया के २ नाम । ] ( ६ ) भस्त्राया नामद्वयम् । [ भाथी धौंकनी के २ नाम । ] ( ७ ) मुक्तादिवेधनिकाया नामद्वयम् । [ वर्मी के २ नाम । ] ( ८ ) कर्तर्या नामद्वयम् । [ कैंची
२ नाम | ] ( ९ ) वृक्षादन्या द्वे नामनी । [ वसूला के २ नाम । ] ( १० ) पाषाणदारणस्य नामद्वयम् । [ घन या हथौड़ा के २ नाम । ] ( ११ ) करपत्रस्य नामनी । [ आरा के २ नाम । ] ( १२ ) चर्मप्रभेदिकाया नामद्वयम् । [ आरी के २ नाम | ] ( १३ ) लोहप्रतिमायास्त्रीणि नामानि । सूमशब्द: तालव्यादिरपि । [ लोहे की प्रतिमा के ३ नाम । ] ( १४ ) प्रतिमाया अष्टौ नामानि । [ प्रतिमा, तस्वीर, फोटो के ८ नाम । ] ( १५ ) कलाकौशलादिकर्मण एकम् [ कला-कौशल | ] ( १६ ) उपमाया उपमानस्य चैकैकम् । केचित्तु दश प्रतिते माया वाङ्गीकुर्वन्ति । [ उपमा- उपमान । ] ( १७ ) सदृशस्य सप्त नामानि, सर्वेऽपि वाच्यलिङ्गाः । [ समान के ७ नाम । ] ( १८ ) एते पञ्च निमादय उत्तरपदस्था एव तुल्यवचना वाच्यलिङ्गाश्व भवन्ति । [ निभ आदि शब्द सदृशवाचक किसी शब्द के साथ प्रयुक्त होते हैं । यथा - पण्डित निभः = पण्डितजैसा आदि ]
For Private and Personal Use Only