________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४८
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
3 स्याद्यावकस्तु "द्वौ तिले
"सिद्धार्थस्त्वेष धवलो, गोधूमः सुमनः समौ । कुल्माषणको हरिमन्यकः ॥ १८ ॥ तिलपेजश्च तिलपिञ्जश्च निष्फले ।
'क्षवः क्षुताभिजननो राजिका कृष्णिकाऽऽसुरी ॥ १९ ॥ " स्त्रियो कप्रिय द्वे, 'अतसी स्यादुमा क्षुमा । 'मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥ "किशारुः शस्यशूकं स्यात् १२ कणिशं शस्यमञ्जरी ।
१०
११
धान्यं व्रीहिः स्तम्बकरि : ४ स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥ " नाडी नालं च काण्डोऽस्य, "पलालोऽस्त्री स निष्फलः । १७ कडङ्गरो बुसं क्लीबे, “धान्यत्वचि तुषः पुमान् ॥ २२ ॥
[ द्वितीयकाण्डे
( १ ) गौरसर्षपस्यैकम् | [ पीली सरसों । ] ( २ ) गोधूमस्य नामद्वयम् । [ गेहूँ के २ नाम । ] ( ३ ) कुल्माषस्य नामद्वयम् । [ छोला, घुघुरी के २ नाम | ] ( ४ ) चषकस्य नामद्वयम् । [ चना के २ नाम । ] ( ५ ) तैलरहिततिलस्य नामद्वयम् । [ तेलरहित तिल के २ नाम । ] ( ६ ) राजिकायाः पञ्च नामानि । [ राई के ५ नाम । ] ( ७ ) प्रियङ्गोर्नामद्वयम् । तत्र कङ्कशब्दउकारान्तोऽपि दृश्यते । [ कगुनी के २ नाम । ] ( ८ ) अतस्यास्त्रीणि नामानि । [ तीसी, अलसी के ३ नाम । ] ( ९ ) भङ्गाया नामत्रयम् । [ भांग के २ नाम । ] (१०) अणुव्रीहिभेदस्य कम् । [ चीना । ] ( ११ ) यवाद्यग्रभागस्य नामद्वयम् । [ जौ के टूस के २ नाम । ] ( १२ ) धान्यमञ्जर्या नामद्वयम् । [ धान की बाल के २ नाम । ] ( १३ ) धान्यसामान्यस्य नामत्रयम् । [ सामान्यधान्य के ३ नाम । ] तत्र व्रीहिः स्तम्बकरिः च पुंसि । धान्यभेदा:
'व्रीहियवो मसूरो गोधूमो मुद्गमाषतिलचणकाः ।
अणवः प्रियङ्गकोद्रवमकुष्ठकाः शालिकाढ्यः ॥
किच कलायकुलत्थौ शणश्च सप्तदश धान्यानि ।' इति मुकुटः । (१४) यवादिमूलस्य नामद्वयम् । [ जौ आदि के जड़ के २ नाम । ] आदिना व्रीहियवादिग्रहः । ( १५ ) तृणादिकाण्डस्य नामत्रयम् । [ डंठल के ३ नाम । ] ( १६ ) फलरहितकाण्डस्यैकम् । [ पुआल । ] ( १७ ) वुसस्य नामद्वयम् । [ भूसा के२ नाम | ] ( १८ ) धान्यत्वचो नामद्वयम् । [ भूसी, चोकर के २ नाम । ]
For Private and Personal Use Only