________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः
१०७ 'कण्ठो गलोऽथ ग्रोवायां शिरोधिः कन्धरेत्यपि ।
कम्बुग्रीवा त्रिरेखा साऽदुर्घाटा कृकाटिका ॥ ८८ ॥ प्रवक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्। क्लिीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥ "ओष्टाधरौ तु रदनच्छदौ दशनवाससी। 'अधस्ताच्चिबुकं, गण्डौ कपोलौ, १०तत्परा हनुः ॥९० ॥ १"रदना दशना दन्ता रदा-स्तालु तु काकुदम् । १३रसज्ञा रसना जिह्वा, १४प्रान्तावोष्ठस्य सृक्कणी ॥९१ ॥ १५ललाटमलिक गोधिरा दग्भ्यां भ्रुवौ स्त्रियौ । १°कूर्चमस्त्री भ्रुवोर्मध्यं, "तारकाऽक्ष्णः कनोनिका ॥९२ ॥ १९लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी।
दृदृष्टी, २°चास्नु नेत्राम्बु रोदनञ्चालमश्रु च ॥ ९३ ॥ २१अपाङ्गौ नेत्रयोरन्तौ, कटाक्षोऽपाङ्गदर्शने ।
( १ ) कण्ठस्य नामद्वयम् । [गला के २ नाम ।] ( २ ) ग्रीवाया नामत्रयम् । [ गर्दन के ३ नाम । ] ( ३ ) शङ्खाऽऽकृति ग्रीवाया एकम् । [ शंख के आकार का गला । ] ( ४ ) कृकाटिकाया नामत्रयम् । [घंटी के ३ नाम ।] ( ५ ) मुखस्य सप्त नामानि । [ मुख के ७ नाम । ] ( ६ ) नासायाः पञ्च नामानि । [ नाक के ५ नाम । ] ( ७ ) ओष्ठस्य चत्वारि नामानि । [ होंठ के ४ नाम । ] ( ८) चिबुकस्यकं नाम । [ ठोडा । ] ( ९) कपोलस्य नामद्वयम् । [गाल के २ नाम ।] ( १० ) कपोलस्यापरभागस्य । [ जबड़ा । ] (११) दशनस्य नामचतुष्टयम् । [ दाँत के ४ नाम । ] ( १२ ) तालुनो द्वे नामनी। [ तालु के २ नाम । ] ( १३ ) रसनायास्त्रीणि नामानि । [ जीभ के ३ नाम । ] ( १४) ओष्ठयोः प्रान्तभागस्यकं नाम । [ ओठों का कोना । ] । ( १५ ) ललाटस्य नामत्रयम् । [ माथा के ३ नाम । ( १६ ) भ्रुवोरेकं नाम । [ भौंह । ] ( १७ ) ध्रुवोर्मध्यस्थभागस्यकं नाम । [ कूर्च । ] ( १८ ) कनीनिकाया नामद्वयम् । [ आँख का तारा के २ नाम । ] ( १९ ) नेत्रस्य अष्टौ नामानि। [ आँख के ८ नाम । ] ( २०) अस्रुणः पञ्च नामानि । [ आँसू के ५ नाम । ] ( २१ ) नेत्रप्रान्तभागस्यकं नाम । [ आँख का कोना । ] ( २२ ) कटाक्षस्य नामद्वयम् । [ कटाक्ष के २ नाम । ]
For Private and Personal Use Only