________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रियवर्ग: ८] रत्नप्रभाव्याख्यासमेतः
. १२७ 'यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्चोऽऽप्तप्रत्ययितौ समौ ॥ १३ ॥ सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । स्युर्मीहूतिक-मौहूर्त-ज्ञानि-कार्तान्तिका अपि ॥ १४ ॥ तान्त्रिको ज्ञातसिद्धान्तः, "सत्त्री गृहपतिः समौ । 'लिपिकरोऽक्षरचणोऽक्षरचुञ्चुश्च लेखके ॥ १५ ॥ "लिखिताऽक्षरविन्यासे लिपिलिविरुभे स्त्रियौ । 'स्यात् सन्देशहरो दूतो, दूत्यं तद्धावकर्मणी ॥ १६ ॥ १°अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । ११स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । १२सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥१८॥
षड्गुणाः, शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। १४क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥
( १ ) गुप्तपुरुषस्य सप्त नामानि । [ खुफिया, गुप्तचर के ७ नाम । ] ( २ ) आतवचनस्य नामद्वयम् । [ विश्वासी के २ नाम । ] ( ३ ) ज्यौतिषिकस्याष्टी नामानि । [ ज्योतिषी के ८ नाम । ] ( ४ ) तत्वार्थज्ञानवतो द्वे नामनी । [ ज्ञानी के २ नाम । ] ( ५ ) सर्वदा सत्रसञ्चालनकर्तुर्नामद्वयम् । [ सत्र, सदावर्त चलाने वाले के २ नाम । ] ( ६ ) लेखनकर्मकर्तुश्चत्वारि नामानि । [ लेखक के ४ नाम । ] ( ७ ) लेखनकर्मणो नामद्वयम् । [ लिपि के २ नाम । ] ( ८) सन्देशहारकस्य नामद्वयम् । [ दूत के २ नाम । ] (९) दूतकर्मण एकं नाम । [ दूतकार्य । ] ( १० ) पथिकस्य पञ्च नामानि । [ बटोही के ५ नाम । ] (११) राज्याङ्गानां नामद्वयम् । [ राज्य के ७ अंगों के नाम--राजा, मन्त्री, मित्र, कोष, देश ( राष्ष्ट्र ), दुर्ग ( किला ), और बल ( सेना )। ] ( १२ ) राज्यस्य षड् गुणाः । [ राज्य के ६ गुण--१ सन्धि, २ विग्रह, ३ यान, ( चढ़ायी ), ४ आसन, ५ द्वैध, और ६ आश्रय । ] ( १३ ) राज्ञस्तिस्त्रः शक्तयो भवन्ति । [ राजा की ३ शक्तियाँ होती है--१ प्रभाव, २ उत्साह और ३ मन्त्रशक्ति । ] ( १४ ) राजनीतौ त्रिवर्गः । [ १ क्षय, २ स्थान और वृद्धि । ]
For Private and Personal Use Only