________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ॥ ३२ ॥ 3 निवेश: शिबिरं षण्डे, * सज्जनं तूपरक्षणम् , "हस्त्यश्वरथपादातं सेनाङ्ग स्याच्चतुष्टयम् ॥ ३३ ॥ 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नागः कुञ्जरो वारण: करी ॥ ३४ ॥ इभः स्तम्बेरमः पद्मी, 'यूथनाथस्तु यूथपः । ' मदोत्कटो, मदकलः, कलभः करिशावकः ।। ३५ ।। १० प्रभिन्नो गर्जितो मत्तः, " समावुद्वान्तनिर्मदौ । हास्तिकं गजता वृन्दे, करिणी धेनुका वशा ॥ ३६ ॥ १४ गण्डः कटो, " भदो दानं, १६वमथुः करशीकरः । १७ कुम्भौ तु पिण्डौ " शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥
१२
९
[ द्वितीयकाण्डे
7
( १ ) पूर्णकुम्भस्य नामद्वयम् । [ पूर्ण कलश भरा घड़ा के २ नाम । ] ( २ ) सुवर्णघटितजलपात्रस्य नामद्वयम् । [ सोने की झारी के २ नाम । ] ( ३ ) शिविरस्य नामद्वयम् । अत्र हैम: - निवेश: सैन्यविन्यासे न्याने रङ्गविवा हयो:' । [ छावनी, सेनानिवेश के २ नाम । ] ( ४ ) सैन्यस्योपरक्षणाय नियुक्त. जनस्य नामद्वयम् । [ पहरा, चौकी के २ नाम । ] ( ५ ) चतुविधं सेनाङ्गम् । तद्यथा - हस्तिन:, अश्वाः, रथाः पदातयः च । तत्र नाविकानाम् आटविकादीनाव पदातिषु, नौकानां रथेषु तथा महिषादीनां गजाश्वादिष्वन्तर्भावो भवतीति, मुकुटस्याभिप्रायः । [ हाथी घोड़े रथ और पदाति ( पैदल चलने वाले ) सेना के अंग होते हैं | ] ( ६ ) गजस्य पञ्चदश नामानि । [ हाथी के १५ नाम ( ७ ) यूथाधिपस्य गजस्य नामद्वयम् । [ झुण्ड में प्रधान हाथी के २ नाम ।
८ ) अन्तर्मदस्य गजस्य नामद्वयम् । [ जिसका मद अभी न निकल रहा हो उस हाथी के २ नाम । ] ( ९ ) करिशावकस्य नामद्वयम् । [ हाथी के बच्चे के २ नाम | ] ( १० ) सञ्जातमदस्य गजस्य नामत्रयम् । [ मदमत्त हाथी के ३ नाम | ] ( ११ ) मदरहितगजस्य नामद्वयम् । [ मदरहित हाथी के २ नाम । ] ( १२ ) गजसमूहस्य नामद्वयम् । [ गजसमूह के २ नाम । ] ( १३ ) करिण्यास्त्रीणि नामानि । [ हथिनी के ३ नाम । ] ( १४ ) गजगण्डस्य नामद्वयम् । [ हाथी के गण्डस्थल के २ नाम । ] ( १५ ) गजमदस्य नामद्वयम् । [ हाथी के मद के २ नाम । ] ( १६ ) गजशुण्डाप्रसृतजलकणस्य नामद्वयम् । [ हाथी की सूंड़ से झरने वाले जलकणों के २ नाम । ] ( १७ ) गजशिरसः पिण्डयोर्नाम ['कुम्भ:' ] ( १८ ) गजकुम्भमध्यभागस्यैकं नाम । [ दोनों कुम्भों का मध्यभाग । ]
For Private and Personal Use Only