________________
Shri Mahavir Jain Aradhana Kendra
क्षत्रियवर्गः ८ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः ॥ ९५ ॥ स्यादासारः प्रसरणं, प्रचक्रं चलितार्थकम् । 'अहितान्प्रत्यभीतस्थ रणे यानमभिक्रमः ॥ ९६ ॥ "वैतालिका बोधक राश् चाक्रिका घाण्टिकाऽर्थकाः 1 " स्युर्मागधास्तु मगधा, 'वन्दिनः स्तुतिपाठकाः ॥ ९७ ॥ " संशप्तकास्तु समयात् सङ्ग्रामादनिवर्तिनः ।
१० रेणुर्द्वयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः ॥ ९८ ॥ "चूर्णे क्षोदः, "समुत्पिञ्जपिञ्जलौ भृशमाकुले । पताका बैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम् ॥ ५ "सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा ।
९९ ॥
१५
"अहम् पूर्व महम्पूर्वमित्य हम्पूर्विका स्त्रियाम् ॥ १०० ॥ "" आहोपुरुषिका दर्पाद् या स्यात् सम्भावनात्मनि ।
१
१४१
( १ ) यात्रायाः षड् नामानि । [ यात्रा के ६ नाम । ] ( २ ) सर्वतोव्यापि सैन्यप्रसरणस्य नामद्वयम् ! [ सेना के फैलाव के २ नाम । ] ( ३ ) प्रस्थितमैन्यस्य द्वे नामनी | [ सेना प्रस्थान के २ नाम । ] ( ४ ) शत्रुम्प्रति निर्भीकयायिन एकम् | [ शत्रु पर आक्रमण करने वाला | ] ( ५ ) राज्ञां प्रातजगिरणकारिणो नामद्वयम् | [ राजाओं को प्रातःकाल जगाने वालों के २ नाम । ] ( ६ ) घण्टिकावादकस्य नामद्वयम् । अन्ये तु राज्ञां स्तुतिपाठकानामिति स्वीकुर्वन्ति । अत्र पाठ भेदः -- ' चक्रिका घटिकार्थका:' । [ घडियाल बजाने वाला के २ नाम । ] ( ७ ) वंशपरम्परागतस्तुतिपाठकानां नामद्वयम् । [ स्तुतिपाठकों के २ नाम । ] ( ८ ) वन्दिनां द्वे नामनी । केचित्तु मागधा इत्यारम्य स्तुतिपाठकपर्यन्तान् समार्थकान् स्वीकुर्वन्ति । [ भाट के २ नाम | ] ( ९ ) सङ्ग्रामादनिर्वातिनो नामै - कम् । [ युद्ध से विजय प्राप्त किये बिना न लौटने की शपथ लिया हुआ वीर । ] ( १० ) लेयत्वारि नामानि । तत्र रजस् सान्तं क्लीबे । [ धूल के ४ नाम । ] ( ११ ) चूर्णस्य नामद्वयम् । केचित् तु रेणुरारभ्य क्षोदपर्यन्तान् धूलिपर्यायत्वेन मन्वते । [ धूल के २ नाम । ] ( १२ ) भृशमाकुलस्य नामद्वयम् । [ अत्यन्त व्याकुल के २ नाम । ] ( १३ ) पताकायाश्चत्वारि नामानि । [ पताका, झंडी के ८ नाम । ] ( १४ ) भयप्रदयुद्धभूमेरेकं नाम । [ भयंकर युद्ध भूमि । ] ( १५ ) अहम्पूर्विकाया एकं नाम । [ मैं पहले मैं पहले इसप्रकार उत्साहपूर्वक कार्य करना ।] ( १६ ) आत्मसम्भावनाया एकं नाम । [ मैं भी कुछ हुँ ऐसा सोचना । ]
For Private and Personal Use Only