________________
Shri Mahavir Jain Aradhana Kendra
क्षत्रियवर्गः ८ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
" द्विपाद यो द्विगुणो दण्डो, भागधेयः करो बलिः । घट्टादिदेयं शुक्लोsस्त्री, प्राभृतं तु प्रदेशनम् ॥ २७ ॥
3
उपायनमुपग्राह्यमुपहारस्तथोपदा
"यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥ 'तत्कालस्तु तदात्वं स्यादुत्तरः काल 'सांदृष्टिकं फलं सद्य, 'उदर्कः अदृष्टं वह्नितोयादि, ११ दृष्टं
आयतिः । फलमुत्तरम् ॥ २९ ॥
१०
स्वपरचक्रजम् ।
स्वपक्षप्रभवं भयम् ॥ ३० ॥
१२ महीभुजामहिभयं
3
१३ प्रक्रिया त्वधिकारः स्यात् १४ चामरं तु प्रकीर्णकम् ।
"
१
नृपासनं यत्तद् भद्रासनं, "सिंहासनं तु तत् ॥ ३१ ॥ हैम, १७ छत्त्रं त्वातपत्रं, "राजस्तु नृपलक्ष्म तत् ।
१२९
( १ ) द्विगुणदण्डस्यैकं नाम । [ दुगुना दण्ड । ] ( २ ) कृषकादिभ्यो राजग्राह्यभागस्य नामत्रयम् । [ लगान, कर के ३ नाम । ] ( ३ ) शुल्कस्यैकं नाम । [ फीस, महसुल | ] ( ४ ) देवगुरुमित्रादिभ्यो दीयमानस्य धनादिवस्तुनः पड़ नामानि । [ उपहार के ६ नाम । ] ( ५ ) कन्यादाने दीयमानस्य धनादेर्नामद्वयं,
तकं यौतुकच । [ योतक, दहेज के २ नाम । ] ( ६ ) वर्तमानकाल स्थैकं नाम [ तत्काल | ] ( ७ ) उत्तरकालस्यैकं नाम । [ आने वाला समय । ] (८) सद्यः फलस्यैकं नाम । [ तत्काल मिलने वाला फल | ] ( ९ ) भाविनि काले लब्धमानफलस्य नाम । [ भविष्य में मिलने वाले फल का नाम - उदर्क । ] ( १० ) अग्न्यादिभयस्यैकम् । तद्यथा - 'हुताशनो जलं व्याधिदुर्भिक्षं मरकस्तथा । अतिवृष्टिरनावृष्टिमूषिकाः शलभादय: ' ॥ [ अदृष्ट | ] ( ११ ) स्वसैन्यात्, परसैन्यात्, परराष्ट्र जाच्चौराच्च समुत्पन्नभयस्यैकं नाम 'दृष्टम् ' । [ सेना और चोर आदि से उत्पन्न भय का नाम । ] ( १२ ) स्वपक्षोत्थमहीभुजादिभय स्यैकम् | अपने राजा से उत्पन्न भय का नाम । ] ( १३ ) राज्ञाम् अधिकारस्य नामद्वयम् । [ राजाओं के अधिकार के २ नाम | ] ( १४ ) चामरस्य नामद्वयम् । [ चँवर के २ नाम । ] ( १५ ) रत्नादिजटितराजसिंहासनस्य नामद्वयम् । [ राजा का आसन के नाम । ] ( १६ ) सिंहासनस्यैकम् । [ सुवर्ण निर्मित आसन ( सिंहासन ) । ] ( १७ ) छत्रस्य नामद्वयम् । [ छाता के २ नाम । ] ( १८ ) राजचिह्नरूपस्यैकम् । नकारान्तो नृपलक्ष्मशब्दः । [ छत्र । ]
I
९ अ०
For Private and Personal Use Only