________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
अमरकोषः
[द्वितीयकाण्डे 'स्थायुकोऽधिकृतो ग्रामे, गोपो ग्रामेषु भूरिषु।
भौरिकः कनकाध्यक्षो, रूप्याध्यक्षस्तु नैष्किकः ॥७॥ "अन्तःपुरे त्वधिकृतः स्यादन्तवंशिको जनः।
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥८॥ "शण्ढो वर्षवरस्तुल्यौ, 'सेवकार्थ्यनुजीविनः । 'विषयानन्तरो राजा १°शत्रुमित्रमतः परम् ॥९॥ ११ उदासीनः परतरः, १२पाणिग्राहस्तु पृष्ठतः। १३रिपौ वैरि-सपत्नारि-द्विषद्-द्वेषण-दुहृदः ॥ १० ॥ द्विड्-विपक्षाऽहिताऽमित्र-दस्यु-शात्रव-शत्रवः ।
अभिघाति-पराsराति-प्रथि-परिपन्थिनः ॥११॥ १४वयस्यः स्निग्धः सवया, १५अथ मित्रं सखा सुहृत् । १६सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥१२॥
( १ ) ग्रामाधिकृतस्यकं नाम । [ गाँव का मुखिया ठाकुर या चौधरी। (२) भूरिषु ग्राभेपु अधिकारिण एकं नाम । | अनेक गाँवों का अधिकारी। ( ३ ) कनकाध्यक्षस्य नामद्वयम् । [ सोना आदि धन के स्वामी के २ नाम । ] ( ४ ) रूप्याध्यक्षस्य नामद्वयम् । [ टकसाल का स्वामी के २ नाम । ] (५) अन्तःपुराधिकृतस्यैकम् । [ अन्तःपुर ( रनिवास ) का अधिकारी। ] ( ६ ) राजान्तःपुररक्षकविशेषस्य चत्वारि नामानि । [ कञ्चुकी के ४ नाम । ] (७) षण्ढस्य नामद्वयम् । तद् यथा
__ 'ये त्वल्पसत्वाः प्रथमाः क्लोबाश्च स्त्रीस्वभाविनः ।
मात्या न दृष्टा: कार्येषु ते वै वर्षवराः स्मृताः' ।। इति । [ खोजा, हिजड़ा, नपुंसक के २ नाम । ] (८) सेवकस्य नामत्रयम् [ नौकर के ३ नाम । ] ( ९) समीपदेशस्य राज्ञो नाम । [ समीपवर्ती राजा। ] ( १० ) अतः शत्रोः परं मित्रं भवतीत्याशयः । [ शत्रु से दूसरा मित्र । ] ( ११ ) स्वदे शादूरस्थितस्य राज्ञो नाम । [ दूरवर्ती राजा । ] ( १२ ) विजगीषुणो राज्ञ एक नाम । [ जीतने की इच्छा वाले राजा का नाम । ] ( १३ ) शत्रो मानि ऊनविंशतिः । [ शत्रु के २९ नाम । ] ( १४ ) समवयस्कस्य नामत्रयम् । [ समवयस्क के ३ नाम । ] ( १५ ) मित्रस्य नामत्रयम् । [ मित्र के ३ नाम ।] ( १६ ) मित्रताया नामद्वयम् । ] (१७) अनुकूलव्यहारस्य नामद्वयम् । [ अनुरोध या दूसरे की बात मानना के २ नाम । ]
For Private and Personal Use Only