________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ]
रत्नप्रभाव्याख्यासमेतः
कालीयकच कालानुसार्यं चाथ 'समार्थकम् । वंशिका गुरुराजार्हलोहं २ कालागुर्वगुरु स्यात्तन्मङ्गल्या मल्लिगन्धि यत् ।
3
सर्जरसो
* यक्षवपः "बहुरूपोऽप्यथ 'तुरुष्कः पिण्डकः सिद्धो श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।
कृमिजजोङ्गम् ॥ १२६ ॥
रालसर्वरसावपि ॥ १२७ ॥
वृषधूप - कृत्रिमधूपकौ । यावनोऽप्यथ 'वायसः ।। १२८ ।।
'मृगनाभिर्मृगमद: कस्तूरी
चाथ 'कोलकम् ॥ १२९ ॥
कक्कोलकं कोशफलमथ १० कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताश्रो हिमवालुका ॥ १३० ॥ भद्रश्रीश्वन्दनोऽस्त्रियाम् ।
गन्धसारो
मलयजो
१२ तैलर्पाणिकगोशीर्षे
हरिचन्दनमस्त्रियाम् ॥ १३१ ॥
3
१३ तिलपर्णी तु पत्त्राङ्गं रञ्जनं रक्तचन्दनम् । कुचन्दनं चाथ १४ जातीकोशजातीफले समे ॥ १३२ ॥ १" कर्पूराऽगुरु-कस्तूरी- कक्कोलैर्यक्षकर्दमः
१५.
११३
'कालीयकच कालेयं वर्णकं कान्तिदायकम् । इति व्याडि: ।
'कालानुसार्य शैलेये कालीये शिशिपाद्रुमे । इति विश्व मेंदिन्याच ।
( १ ) अगुरुण: षड् नामानि । [ अगर के ६ नाम । ] ( २ ) कालागुरुणो नामद्वयम् । [ काला अगर के २ नाम । ] ( ३ ) मङ्गल्याया नामद्वयम् । [ रोचना के २ नाम । ] ( ४ ) सर्जरसस्य पञ्च नामानि । [ राल के ५ नाम । ] (५) विविधसुगन्धिकृत दशाङ्गादिधूपस्य नामद्वयम् । [ सुगन्धित अगरबत्ती आदि धूप के २ नाम । ] ( ६ ) यावनस्य चत्वारि नामानि । [ लोहबान के ४ नाम ।] ( ७ ) सरलनिर्यासस्य पञ्च नामानि । [ गन्धाविरोजा, लीसा के ५ नाम । ] ( ८ ) कस्तूर्यास्त्रीणि नामानि । [ कस्तूरी के ३ नाम । ] ( ९ ) कक्कोलस्य नामत्रयम् | [ कक्कोल के ३ नाम । ] ( १० ) कर्पूरस्य पञ्च नामानि । [ कपूर के ५ नाम | ] ( ११ ) चन्दनस्य नामचतुष्टयम् । चन्दन के ४ नाम । ] ( १२ ) चन्दनविशेषाणामेकैकं नाम । [ तैलपणिक, गोशीर्ष, हरिचन्दन । ] ( १३ ) रक्तचन्दनस्य पञ्च नामानि । [ लालचन्दन के ५ नाम ] ( १४ ) जातीफलस्य द्वे नामनी । [ जायफल के २ नाम । ] ( १५ ) यक्षकर्दमस्यैकं नाम । [ सुगन्धितः लेपन | ] तद् यथा
,
For Private and Personal Use Only