________________
Shri Mahavir Jain Aradhana Kendra
ब्रह्मवर्गः ७ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
"समुद्गकः सम्पुटकः, प्रसाधनी कङ्कतिका, ४ पिष्टातः " दर्पणे मुकुरादर्शी, व्यञ्जनं
५०.
प्रतिग्राहः पतद्ग्रहः ।
इति मनुष्यवर्गः ।
17205
Acharya Shri Kailassagarsuri Gyanmandir
७. अथ ब्रह्मवर्गः
पटवासकः ।। १३९ ॥
तालवृन्तकम् ।
'सन्ततिर्गोत्र - जनन - कुलान्यभिजनाऽन्वयौ वंशोऽन्ववायः सन्तानो 'वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ विप्र-क्षत्रिय-विट्शूद्राचातुर्वर्ण्यमिति
स्मृतम् । राजबीजी राजवंश्यो "बीज्यस्तु कुलसम्भवः ॥ २ ॥ १२ महाकुल- कुलीनाऽऽयं सभ्य-सज्जन-साधवः
13
१३ ब्रह्मचारी आश्रमोऽस्त्री,
गृही वानप्रस्थो भिक्षुचतुष्टये ॥ ३ ॥ १४ द्विजात्यग्रजन्मभूदेववाडवाः ।
११५
( १ ) सम्पुटकस्य नामद्वयम् । [ डिब्बा, पिटारी आदि के २ नाम । ] ( २ ) पतद्ग्रहस्य द्वे नामनी । [ पीकदान के २ नाम । ] ( ३ ) कङ्कतिकाया नामद्वयम् । [ कंघी के २ नाम । ] ( ४ ) पटवासकस्य नामद्वयम् । [ अबीर, गुलाल के २ नाम । ] ( ५ ) दर्पणस्य नामत्रयम् । [ दर्पण के ३ नाम । ] ( ६ ) व्यजनस्य नामद्वयम् । [ पंखा, विजना, बैना के २ नाम । ]
इति मनुष्यवर्गः ।
1790+
( ७ ) वंशस्य नव नामानि । [ वंश, कुल के ९ नाम । ] ( ८ ) ब्राह्मणादिवर्णानामेकम् । [ ब्राह्मण आदि वर्णों का नाम । ] ( ९ ) चातुर्वर्ण्यस्यैकम् । [ ब्राह्मण, क्षत्रिय, वैश्य, शूद्र इन चारों को चातुर्वर्ण्य कहते हैं । ] ( १० ) राजवंश्यस्य नामद्वयम् । [ राजवंश के २ नाम | ] ( ११ ) उत्तमकुलोत्पन्नस्य द्वे नामनी । [ उत्तमकुल में जन्म लेने वाले के २ नाम | ] ( १२ ) कुलीनस्य नामानि । [ कुलीन के ६ नाम । ] ( १३ ) ब्रह्मचर्यादीनामेकैकम् | [ ब्रह्मचारी, गृहस्थी, वानप्रस्थी, भिक्षु ( सन्यासी ) ये आश्रमों के नाम हैं । ] ( १४ ) ब्राह्मणस्य षड् नामानि । [ ब्राह्मण के ६ नाम । ]
1
For Private and Personal Use Only