________________
Shri Mahavir Jain Aradhana Kendra
ब्रह्मवर्गः ७ ]
www.kobatirth.org
११
"" एकब्रह्मव्रताचारा १२ सतीर्थ्यास्त्वेकगुरवश्,
१४ पारम्पर्योपदेशे
रत्नप्रभाव्याख्यासमेतः
'इज्याशीलो यायजूको, यज्वा तु विधिनेष्टवान् ॥ ८ ॥ उस गोतीष्ट्या स्थपतिः, सोमपीती तु सोमपः । " सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥ 'अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः, 'सुत्वा त्वभिषवे कृते ॥ १० ॥ 'छात्रान्तेवासिनौ शिष्ये, शैक्षाः प्राथमकल्पिकाः । मिथः सब्रह्मचारिणः ॥ ११ ॥ "चितवानग्निमग्निचित् ।
१०
स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
9
१५ उपज्ञा ज्ञानमाद्यं स्याज् " ज्ञात्वारम्भ उपक्रमः ।
19
१७ यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥ " पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः । पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
एते
११७
( १ ) यज्ञकरणशीलस्य नामद्वयम् । [ यज्ञ करने वाले के २ नाम । ] ( २ ) यथाविधि यज्ञकृतवत एकम् । [ विधिपूर्वक यज्ञकरने वाला । ] ( ३ ) बृहस्पतिसवनकर्तुर्नामैकम् । [ बृहस्पति याग करने वाला | ] ( ४ ) सोमयाजिनो नामद्वयम् । [ सोमयाग करने वाले के २ नाम । ] ( ५ ) विश्वजिदादियज्ञस्यैकम् । [ विश्वजित् यज्ञ । ] ( ६ ) साङ्गवेदाध्येतुरेकम् | [ साङ्गवेदों के अध्ययनकर्ता का नाम । ] ( ७ ) गुरुकुलवासात् परावृत्तस्यैकम् । [ गुरुकुल से लौटा हुआ । ] ( ८ ) स्नातकस्यैकम् । [ स्नातक । ] ( ९ ) छात्रस्य नामत्रयम् । [ छात्र के ३ नाम । ] ( १० ) प्रथमारब्धवेदानामेकम् | [ पहले वेदारम्भ करने वाले का नाम । ] ( ११ ) समानशाखाऽध्येतृणाम् एकम् । [ समान शाखा का अध्ययन करने वाले का नाम । ] ( १२ ) सहपाठितां नामद्वयम् । [ सहपाठियों के २ नाम | ] ( १३ ) अग्नेरुपासकस्यैकम् | [ अग्निहोत्री । ] ( १४ ) परम्परोपदेशस्य नामद्वयम् । [ परम्परा के उपदेश के २ नाम । ] ( १५ ) प्राथमिक - ज्ञानस्यैकम् । [ आरम्भिक ज्ञान | ] ( १६ ) विज्ञाय प्रथमारम्भस्यैकम् । [ उपक्रम | ] ( १७ ) यज्ञस्य सप्त नामानि । [ यज्ञ के ७ नाम | ] ( १८ ) पञ्च महायज्ञा ब्रह्मयज्ञनाम्ना सुप्रसिद्धास्तेषामेकैकं नाम । [ पाँच महायज्ञ ] तद्यथा'अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो देवो बलिमतो नृयज्ञोऽतिथिपूजनम् ॥ इति ।
For Private and Personal Use Only