________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
अमरकोषः
[द्वितीयकाण्डे 'समज्या परिषद् गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥ प्राग्वंशः प्राग्घविगैहात् 'सदस्या विधिदर्शिनः । सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥१६॥ "अध्वद्गातृहोतारो यजुःसामग्विदः क्रमात् ।
आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥ "वेदिः परिष्कृता भूमिः, “समे स्थण्डिलचत्वरे। 'चषालो यूपकटकः, १°कुम्बा सुगहना वृतिः ॥१८॥ ११यूपाग्रं तर्म, १२निर्मन्थ्यदारुणि त्वरणियोः। १३दक्षिणाग्निर्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥ १४अग्नित्रयमिदं त्रेता, १५प्रणीतः संस्कृतोऽनलः । १६समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥२०॥ १७यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते ।
तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया ॥ २१ ॥ ( १ ) सभाया नव नामानि । [ सभा के ९ नाम । ] ( २ ) हविगैहात् प्राग यजमानादिनिवासाय रचितगृहस्यैकं नाम 'प्राग्वंशः' । [प्राग्वंश ।] ( ३ ) सदस्यस्य नामद्वयम् । [ सदस्य के २ नाम । ] ( ४ ) सभासदसो नामचतुष्टम् । [ सभासद के ४ नाम । ] ( ५ ) यजुर्वेदविद् [ अध्वर्युः । ] सामविद् [ उद्गाता ] ऋत्विग् [ होता ] भवति । ( ६ ) ऋत्विजां नामद्वयम् । [ ऋत्विग् के २ नाम । ] (७) यज्ञवेद्या नामकम् । [ यज्ञ की वेदी।] (८) यागार्थ परिष्कृतभूमेर्नामद्वयम् । [यज्ञ-भूमि के २ नाम ।] (९) यूपकटकस्य नामद्वयम् । [ यूपकटक के २ नाम । ] ( १०) सुगहनाया वृते मैकम् । [घनी बाड़ ।] ( ११ ) यूपानभागस्य नामद्वयम् । [ स्तम्भ का अगला भाग के २ नाम । ] ( १२) अरणेरेकं नाम । [ अरणि । ] ( १३ ) अग्निविशेषस्यकैकं नाम । [ दक्षिणाग्नि, गार्हपत्य, आहवनीय । ] ( १४ ) अग्नित्रयस्य नाम 'नेता' । [ उपर्युक्त तीन अग्नियों का नाम 'ता'। (१५) संस्कृतोऽनलः प्रणीताऽभिधः । [ संस्कारयुक्त अग्नि । ] ( १६ ) अग्नेस्त्रीणि नामानि । [ समूह्य, परिचाय्य, उपचाय्य, ये तीन अग्नि के नाम हैं। ] अग्नौ प्रयोगिण इत्यस्याशयोऽग्निनामानीति । (१७) गाद्यपत्याद् आनाय्य संस्कृतस्य दक्षिणाग्ने: 'आनाय्य' इत्येकं नाम । [ आनाय्य । ] ( १८) अग्नेस्त्रियः स्त्रीणि नामानि । [ अग्नि की स्त्री के ३ नाम । ]
For Private and Personal Use Only