________________
Shri Mahavir Jain Aradhana Kendra
९६
www.kobatirth.org
अमरकोषः
Acharya Shri Kailassagarsuri Gyanmandir
'आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गणिकादस्तु गाणिक्यं गाभिणं यौवतं पुनर्भूदिधिषूरूढा द्विस्तस्या " दिधिषुः पतिः ।
गर्भिणी । गणे ॥ २२ ॥
[ द्वितीयकाण्डे
" स तु द्विजोऽग्रेदिधिषुः सैव यस्य " कानीनः कन्यकाजातः " सुतोऽथ सौभागिनेयः स्यात् ' पारस्त्रैणेयस्तु 'पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयश्च पितृष्वसुः । सुतो, "मातृष्वसुश्चैवं, ""वैमात्रेयो विमातृजः ॥ २५ ॥ अथ बान्धकिनेयः कौलटेर : कौलटेयो, तदा कौलटिनेयोऽस्याः कोलटेयोऽपि चात्मजः । १४ आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥
स्यादृबन्धुलश्चाऽसतीसुतः । भिक्षुकी तु सती यदि ॥ २६ ॥
कुटुम्बिनी ॥ २३ ॥
सुभगासुतः परस्त्रियाः ॥ २४ ॥
( १ ) गर्भिणीस्त्रियो नामचतुष्टयम् । [ गर्भिणी स्त्री के ४ नाम । ] ( २ ) इमे शब्दा गणे प्रयुज्यन्ते – गणिकानां समूहः गाणिक्यम् । गर्मिणीनां समूहःगार्भिणम | युवतीनां समूहः- यौवतम् । ( ३ ) वारद्वयं कृतसंस्काराया नामद्वयम् । तद्यथा - 'अक्षता च क्षता चैव पुनर्भूः संस्कृता पुन:' । इति । [ जिसका दो बार विवाह संस्कार हुआ हो उस स्त्रो के २ नाम । ] ( ४ ) तस्या: पत्युर्नामकम् । [ पूनर्भू स्त्री के पति का नाम । ] ( ५ ) पुनर्भूप्रधानभार्यस्यैकं नाम । [ जिसके घर में पुनर्भूभार्या प्रधान हो उस पुरुष का नाम । ] ( ६ ) कन्यकापुत्रस्य नामद्वयम् । [ कन्या के पुत्र के २ नाम । ] ( ७ ) सुभगासुतस्य नामद्वयम् । [ सौभाग्यवती के पुत्र के २ नाम । ] ( ८ ) अन्यस्य भार्यायामुत्पादितस्य पुत्रस्यैकम् । [ परायी स्त्री में पैदा किये पुत्र का नाम जारज | ] ( ९ ) पितृष्वसुः पुत्रस्य नामद्वयम् । [ पिता की बहन ( बुआ ) का पुत्र के २ नाम । ] (१०) मातृस्वसुः पुत्रस्य । [ मौसी का बेटा । ] ( ११ ) विमातृजस्य नामद्वयम् । [ सौतेली माँ के पुत्र के २ नाम । ] ( १२ ) कुलटापुत्रस्य पञ्च नामानि । [ कुलटा के पुत्र के ५ नाम । ] ( १३ ) भिक्षुकीपुत्रस्य नामद्वयम् । [ भिखारिन के पुत्र के २ नाम । ] ( १४ ) पुत्रस्य पञ्च नामानि । [ पुत्र के ५ नाम । ]
For Private and Personal Use Only