________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः .
'पिशितं तरसं मांसं पललं क्रव्यमामिषम् ।
उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ३ ॥ रुधिराऽसृग्लोहिताऽस्ररक्तक्षतजशोणितम् । *बुक्काऽग्रमांसं, "हृदयं हृद् 'मेदस्तु वपा वसा ॥ ६४ ॥ "पश्चाद् ग्रीवाशिरा मन्या, 'नाडी तु धमनिः शिरा । 'तिलकं क्लोम, मस्तिष्कं गोद,'किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥ १२अन्त्रं पुरीतत्, "गुल्मस्तु प्लीहा पुंस्यथ १४वस्नसा।
स्नायुः स्त्रियां, १५कालखण्डयकृती तु समे इमे ॥६६॥ १६सृणिका स्यन्दिनी लाला, १७दूषिका नेत्रयोर्मलम् । ["नासामलं तु सिङ्घाणं, "पिञ्जूषः कर्णयोर्मलम् । ] २०मत्रं प्रस्त्राव, उच्चारावस्करौ शमलं शकृत् ॥६७॥
पुरीषं गढवर्चस्कमस्त्री विष्ठाविषौ स्त्रियौ। २२स्यात्कर्परः कपालोऽस्त्री, कोकसं कुल्यमस्थि च ॥ ६८ ॥
( १ ) मांसस्य नामषट् कम् । [ मांस के ६ नाम । ] ( २ ) शुष्कमांसस्य नामत्रयम् । [ सूखे मांस के ३ नाम । ] ( ३ ) रक्तस्य सप्त नामानि । [ रक्त के ७ नाम । ] ( ४ ) हृदयान्तर्गतमांसविशेषस्य नामद्वयम् । (५) हृदयस्य नामद्वयम् । ( हृदय के २ नाम । 1 ( ६ ) वसायास्त्रीणि नामानि । [ वसा, चर्बी के ३ नाम । ] (७) ग्रीवायाः पश्चाद्भागस्थिता शिरा मन्या कथ्यते । [ मन्या शिरा । ] ( ८ ) नाड्यास्त्रीणि नामानि । [ नाड़ी के ३ नाम । ] (९) क्लोमस्य नामद्वयम् । [ क्लोम के २ नाम । ] (१०) मस्तिष्कस्य नामद्वयम् । [ मस्तिष्क के २ नाम । ] ( ११) मलस्य नामद्वयम् । [ मल-पुरीष के २ नाम । ] ( १२ ) अन्त्रस्य नामद्वयम् । [ आँत के २ नाम । ] ( १३ ) गुल्मस्य नामयम् । [ तिल्ली के २ नाम । ] १४ ) स्नायो मद्वयम् । ( १५ ) यकृतोनामद्वयम् । [ यकृत से २ नाम । ] ( १६ ) लालायास्त्रोणि । [ लार के ३ नाम । 1 ( १७ ) नेत्रमलस्यैकं नाम । [आंख की मैल, गीड़ गिधाड़ा ।] ( १८ ) नासामलस्य नामद्वयम् । [ नाक को मैल, सिंघाण, ( सिङाण ) के २ नाम । ] ( १९ ) कर्णमलस्य द्वे नामनी । [कर्णगूथ, कनगू ।] (२०) मूत्रस्य द्वे नामनी । [ मूत्र, पेशाब के २ नाम । ] ( २१ ) विष्ठाया नव नामानि । [ मल, गू, के ९ नाम । ] ( २२ ) कपालस्य द्वे नामनी। [खोपड़ी के २ नाम । ] ( २३) अस्थ्नस्त्रीणि नामानि । [ हड्डी के ३ नाम । ]
For Private and Personal Use Only