________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
अमरकोषः
[द्वितीयकाण्डे 'रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥ ग्लानग्लास्न, आमयावी विकृतो व्याधितोऽपटुः।
आतुरोऽभ्यमितोऽभ्यान्तः, समौ "पामनकच्छुरौ ॥५८ ॥ 'दर्गुणो दर्दुरोगी स्यादर्शोरोगयुतोऽर्शसः। 'वातकी वातरोगी स्यात् 'सातिसारोऽतिसारकी ॥ ५९॥ १°स्युःक्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी। ११उन्मत्त उन्मादवति, १२श्लेष्मलः श्लेष्मणः कफी॥ ६०॥ १ न्युब्जो भुग्ने रुजा, १४वृद्धनाभौ तुन्दिल-तुन्दिभौ। १५किलासी सिध्मलो ऽन्धोऽदृङ्"मूर्छाले मूर्तमूच्छितौ ॥ ६१ ॥ १५शक्रं तेजो रेतसी च बीजवीर्येन्द्रियाणि च।
'मायुःपित्त, कफःश्लेष्मा, स्त्रियान्तु त्वगसृग्धरा ॥ ६२ ॥
(१) वैद्यस्य नामपञ्चकम् । [ वैद्य, चिकित्सक के ५ नाम । ] ( २ ) निरामयस्य नामचतुष्टयम् । [ रोगमुक्त के ४ नाम । ] ( ३ ) ग्लानस्य द्वे नामनी। [ उदास के २ नाम । ] ( ४ ) व्याधितस्य सप्त नामानि । [ रोगी के ७ नाम । ] ( ५ ) पादगतकच्छुरोगयुक्तस्य नामद्वयम् । [ पाँव में एक्जिमा रोग वाले का १ नाम । } ( ६ ) दद्र्रोगिणो नामद्वयम् । (७) अर्शोरोगवतो नामद्वयम् । [ बबासीर रोगी के २ नाम । ] ( ८ ) रोगिणो नामद्वयम् । [ वातरोगी के २ नाम । ] ( १ ) अतिसारिणो द्वे नामनी। [ अतिसार रोगी के २ नाम । ] ( १० ) क्लिन्ननेत्रस्य । क्लिन्ननेत्रवतोश्च नामत्रयम् । [ चिपचिपी आँख के तथा ऐसी आँख वाले के ३ नाम । ] ( ११ ) उन्मादवतो नामद्वयम् । [ पागल के २ नाम । ] ( १२ ) कफरोगवतस्त्रीणि। [ कफ रोगी के २ नाम । ] ( १३ ) रुजाभुग्नस्य त्रीणि नामानि । [ रोग के कारण जिसकी पीठ झुक गयी हो उसके ३ नाम । ] ( १४ ) तुन्दिलस्य नामत्रयम् । [ बढ़ी नाभि अथवा तोंद वाले पुरुष के ३ नाम । ] ( १५ ) सिध्मरोगवतो द्वे नामनी। [ सेहँआ रोग वाले के २ नाम । ] ( १६ ) दृष्टिहीनस्य नामद्वयम् । [ अन्धा के २ नाम । ] ( १७ ) मूच्छितस्य नामद्वयम् । [ मूच्छित के ३ नाम । ] ( १८ ) वीर्यस्य षड् नामानि । [ वीर्य, शुक्र के ६ नाम । ] ( १९ ) पित्तस्य नामद्वयम् । [ पित्त के २ नाम । ] ( २० ) कफस्य नामद्वयम् । [ कफ के २ नाम । ] ( २१ ) चर्मणो नामद्वयम् । [ चर्म के २ नाम । ]
For Private and Personal Use Only