________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः
'तृतीया प्रकृतिः शण्ढः क्लीबः षण्डो नपुंसके ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं, 'तारुण्यं, यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं, "वृद्धसङ्ग्रेऽपि वार्धकम् ॥ ४०॥ 'पलितं जरसा शौक्ल्यं केशादौ, "विस्रसा जरा । 'स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी ॥४१॥ 'बालस्तु स्यान्माणवको, १°वयस्थस्तरुणो युवा । ११प्रवयाः स्थविरो वृद्धो जीनो जोर्णो जरन्नपि ॥ ४२ ॥ १ वर्षीयान्दशमी ज्यायान्, १ पूर्वजस्त्वनियोऽग्रजः। १ जघन्यजे स्युः कनिष्ठ-यवीयोऽवरजानुजाः॥४३ ॥ १५अमांसो दुर्बलश्छातो १ बलवान्मांसलोंऽसलः । १"तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥ १'अवटीटोऽवनाटश्चाऽवभ्रटो नतनासिके । १ केशवः केशिकः केशी, २०बलिनो बलिभः समौ ॥ ४५ ॥
(१) नपुंसकस्य पञ्च नामानि । [ नपुंसक के ५ नाम । ] ( २ ) बाल्यावस्थायास्त्रीणि नामानि । [ बचपन के ३ नाम । ] ( ३ ) यौवनावस्थाया नामद्वयम् । [ जवानी के २ नाम । ] ( ४ ) वृद्धावस्थाया नामद्वयम् । [ बुढ़ापा के २ नाम । ] ( ५ ) वृद्धसङ्घस्यकं नाम । [ वृद्धों का समूह । ] ( ६ ) पलि. तस्यैकं नाम । [ बालों का सफेद होना। ] ( ७ ) जराया नामद्वयम् । [बुढ़ापा के २ नाम । ] ( ८ ) स्तनपायाश्चत्वारि नामानि । [ दुधमुंही लड़की के चार नाम । ] (९) बालकस्य द्वे नामनी । [ बालक के २ नाम । ] (१०) युनस्त्रीणि नामानि । [ जवान के ३ नाम । ] (११) वृद्धस्य षड् नामानि । [ वृद्ध के ६ नाम । ] ( १२ ) अतिवृद्धस्य त्रीणि नामानि । [ अत्यन्त वृद्ध के ३ नाम । ] (१३ ) अग्रजस्य त्रीणि नामानि। [ बड़े भाई के ३ नाम।। (१४) कनिष्ठस्य पञ्च नामानि । [ छोटे भाई के ५ नाम । ] (१५) दुर्बलस्य नामत्रयम् । [ कमजोर के २ नाम । ] ( १६ ) बलवतस्त्रीणि नामानि । [बलवान् के २ नाम । ] ( १७ ) स्थूलस्य पञ्च नामानि । [मोटा के ५ नाम ।] ( १८ ) चिपिटनासावतस्त्रोणि नामानि । [ चिपटी नाक वाले के ३ नाम ।] ( १९ ) घनकेशवतस्त्रीणि। [ घने बालों वाले के ३ नाम । ] ( २० ) श्लथचर्मवतो वे नामनी। [ झुर्रियों वाले के २ नाम । ]
For Private and Personal Use Only