________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९७
मनुष्यवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः
'आहुईहितरं सर्वेऽपत्यं तोकं तयोः समे। 'स्वजाते त्वौरसोरस्यौ, तातस्तु जनकः पिता ॥२८॥ "जनयित्री प्रसूर्माता जननी भगिनी, स्वसा ।
ननान्दा तु स्वसा पत्युनप्त्री पौत्री सुतात्मजा ॥ २९ ॥ 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । १°प्रजावती भ्रातृजाया, 'मातुलानी तु मातुली ॥३०॥ १पतिपत्न्योःप्रसूः श्वश्रूः, श्वशुरस्तु पिता तयोः। ११पितृर्धाता पितृव्यः स्थान-मातु_ता तु मातुलः ॥ ३१ ॥ १५श्यालाः स्युतिरः पत्न्याः, १६स्वामिनो देवृदेवरौ। १७स्वस्रीयो भागिनेयः, स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥ ११पितामहः पितृपिता, २°तत्पिता प्रपितामहः।
(१) एते सर्वे पुत्रवाचकाः शब्दा: स्त्रियां प्रयुक्ताः कन्यका वाचका भवन्ति । यथा-आत्मजा, तनया प्रभृतयः । [पुत्र वाचक शब्दों के स्त्रीलिंग रूप कन्या वाचक होते हैं । जैसे-~-आत्मजा, तनया, गुत्री, सुता । ] ( २ ) तयोस्तनयदुहित्रोः. समानलिङ्गे, तोकम्, अपत्यमिति नाम 'अपत्यं, तोकम्'। [ बालक-बालिका के २ नाम । ] ( ३ ) औरसपुत्रस्य नामद्वयम् । [ सगा पुत्र के २ नाम । ] ( ४ ) पितुमित्रयम् । [ पिता के ३ नाम । ] ( ५ ) मातुश्चत्वारि नामानि । [ माता के ४ नाम । ] ( ६ ) भगिन्या नामद्वयम् । [ बहन के २ नाम । ] (७) पत्युः स्वसुर्नामकम् । [ ननद । ] (८) सुतकन्ययोरपत्यस्य नामत्रयम् । [ नतिनी के ३ नाम । ] ( ९) भ्रातृवर्गस्य भार्याः परस्परं यातरो भवन्ति । [ देवरानी जेठानी। ] ( १० ) भ्रातुः पत्न्या नामद्वयम् । [ भौजाई-भाभी।] ( ११ ) मातुलस्य पत्न्या नामद्वयम् । [ मामी के २ नाम । ] ( १२ ) पत्युर्माता, पत्न्याश्च माता श्वश्रूः एवं तयोः ( पत्यः, मातुः च ) पिता श्वशुरः । [ पति-पत्नी को माता ‘सास' और पति-पत्नी के पिता 'श्वशुर' कहे जाते हैं। ] ( १३ ) पितु
र्धाता पितृव्यो भवति । [ चाचा । ] ( १४ ) मातुर्धाता मातुलः । [ मामा।] ( १५ ) पत्न्या भ्रातर: 'झ्याला:' कथ्यन्ते । [ साला । ] ( १६ ) पत्युर्धातुर्नामद्वयम् । [ देवर के २ नाम। ] ( १७ ) भगिनोसुतस्य नामद्वयम् । [ भानजा के २ नाम । ] ( १८ ) दुहितुः पत्यु म । [जामाता, जवाँई, दामाद ।] ( १९) पितुः पिता पितामहः । [दादा । ] ( २० ) तत् पिता प्रपितामहः । [ परदादा । ]
. ७ अ०
For Private and Personal Use Only