________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनोषधिवर्गः ४ ] रत्नप्रभाव्याख्यासमेतः
काष्ठं दाविन्धनं त्वेध इध्ममेधः समिस्त्रियाम् । निष्कुहः कोटरं वा ना, "वल्लरिर्मञ्जरिः स्त्रियौ ॥ १३ ॥ पत्रं पलाशं छदनं दलं पण छदः पुमान् । "पल्लवोऽस्त्री किसलयं, "विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ 'वृक्षादीनां फलं सस्यं, वृन्तं प्रसवबन्धनम् । १'आमे फले शलाटुःस्थाच्छु के. वानमुभे त्रिषु ॥ १५ ॥ १३क्षारको जालकं क्लीबे, १४कलिका कोरकः पुमान् । १"स्याद्गुच्छकस्तुस्तबकः,'६कुड्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ ५ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । १"मकरन्दः पुष्परसः, परागः सुमनोरजः ॥ १७ ॥ २°द्विहीनं प्रसवे सर्व, २१हरीतक्यादयः स्त्रियाम् ।
( १ ) काष्ठस्य नामद्वयम् । [ लकड़ी के २ नाम । ] ( २ ) अग्नि सन्दीपनतृणकाष्ठादेस्त्रीणि । [आग मुलगाने की पतली लकड़ी फूस आदि के ३ नाम। ( ३ ) यज्ञीयकाष्ठस्य नामद्वयम् । [ समिधा के २ नाम । ] ( ४ ) वृक्षकोटरस्य नामद्वयम् । [ वृक्षकोटर ( खोडरा ) के २ नाम । ] ( ५ ) मञ्जर्या नामद्वयम् । [ मञ्जरी के २ नाम । ] (६) पत्राणां नामषट् कम् । [ पत्तों के ६ नाम।] (७) पल्लवस्य नामद्वयम् । [ किसलय (कोपल ) के २ नाम ।] (८) वृक्षविस्तारस्यकम् । [पेड़ के फैलाव का १ नाम 1] (९) वृक्षादीनां फलस्यकम् । [ सस्य । ] ( १० ) पुष्पबन्धनस्यकम् । [पूल का वृन्त ।] ( ११ ) आमफलस्यैके नाम । [ कच्चे फल का नाम 'शला?'। ] ( १२ ) शुष्कफलस्यकम् । [ मेवा । ] ( १३ ) नवकलिकादृन्दस्य नामद्वयम् । [ नयी कली के २ नाम । ] (१४) कलिकाया नामद्वयम् । [ कलिका ( कली ) के २ नाम । ] ( १५ ) गुच्छकस्य नामद्वयम् । [ फूल का गुच्छा के २ नाम । ] ( १६ ) कुड्मलस्य द्वे नामनी। [ अधखिली कली के २ नाम । ] ( १७ ) पुष्पस्य पञ्च नामानि । [ फूल के ५ नाम । ] ( १८) पुष्परसस्य नामद्वयम् । [ मधु के २ नाम । ] ( १९) सुमनो रजसो नामद्वयम् । [ पराग के २ नाम । ] ( २० ) अश्वत्थादेः प्रसवे फलपुष्पादो, सर्वं द्विहीनं स्त्रीपुंसाभ्यां रहितं ( नपुंसकं ) ज्ञेयम् । ( २१ ) किन्तु हरीतकी, कोषातको, बदरी, कण्टकार्यादीनां फलं स्त्रियामेव भवति ।
५ अ०
For Private and Personal Use Only