________________
Shri Mahavir Jain Aradhana Kendra
सिंहादिवर्ग: ५ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
Acharya Shri Kailassagarsuri Gyanmandir
" शिखा चूडा, शिखण्डस्तु पिच्छबहॅ नपुंसके ॥ ३१ ॥ विहङ्ग - विहग विहङ्गम-विहायसः ।
खगे
॥ ३२ ॥
॥ ३३ ॥
शकुन्ति- पक्षि- शकुनि - शकुन्तशकुन -द्विजाः पतत्त्रि- पत्त्रि- पतग-पतत्पत्त्ररथाऽण्डजाः नगाकोवा जिविकिर विविष्किर पतत्त्रयः नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसङ्गमाः । * तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥ तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्वकोरकः । कोयष्टिकटिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ "गरुत्पक्षच्छदाः पत्त्रं पतत्त्रञ्च तनूरुहम् । 'स्त्री पक्षतिः पक्षमूलं चञ्चस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥ 'प्रडीनोड्डीन सण्डीनान्येताः खगगतिक्रियाः ।
५०
१२
॥ ३९ ॥
पेशी कोषो द्विहीनेऽण्डं, ° कुलायो, नीडमस्त्रियाम् ॥ ३७ ॥ ११ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः १२ स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगलं समूह-निवह-व्यूह - सन्दोह - विसर - व्रजाः स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥ ( १ ) मयूरशिखाया नामद्वयम् । [ मयूरशिखा के २ नाम । ( २ ) बर्हिणः पिच्छस्य नामद्वयम् | [ मोरपंख के २ नाम । ] ( ३ ) खगानां सप्तविंशति नामानि | [ पक्षियों के २७ नाम ।] ( ४ ) तत्र पक्षिविशेषाणां त्रयोदश नामानि । [ पक्षिविशेषों के १३ नाम । ] ( ५ ) पक्षिक्षाणां षड् नामानि । [ पक्षियों के पंखों के ६ नाम । ] ( ६ ) पक्षमूलस्य नामद्वयम् । [ पंखों को जड़ के २ नाम । ] ( ७ ) पक्षिचच्वोर्नामद्वयम् | [ पक्षियों के चोंच के २ नाम । ] ( ८ ) पक्षीणां गतिविशेषस्येकैकं नाम । [ पक्षियों के उड़ने के प्रकार का नाम । ] ( ९ ) अण्डनामानि त्रीणि । [ 'अण्डों के ३ नाम । ] ( १० ) कुलायस्य नामद्वयम् । [ घोंसला के २ नाम । ] ( ११ ) शावकस्य सप्त नामानि । [ बालक के ७ नाम । ] ( १२ ) स्त्रीपुरुषयुगलस्य पञ्च नामानि । [ स्त्री-पुरुष के जोड़ा के ५ नाम | ] ( १३ ) समूहस्य द्वाविंशति नामानि । [समूह, भीड़ के २२ नाम । ]
For Private and Personal Use Only
९१
शिशुः । युगम् ॥ ३८ ॥