________________
Shri Mahavir Jain Aradhana Kendra
मनुष्यवर्गः ६ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
सुन्दरी रमणी रामा, 'कोपना सैव भामिनी । मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥
वरारोहा
3
Acharya Shri Kailassagarsuri Gyanmandir
कृताभिषेका महिषी, भोगिन्योऽन्या नृपस्त्रियः । "पत्नी पाणिगृहीती च द्वितीया सहर्धामणी ॥ ५ ॥ भार्या जायाथ पुं भूम्नि दाराः स्यात्तु 'कुटुम्बिनी । पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥ 'कृत सपत्निकाऽध्यूढाऽधिविन्नाथ 'स्वयंवरा ।
9
पतिंवरा च वर्या च कुलस्त्री कुलपालिका ॥ ७ ॥ ११ कन्या कुमारी, १२ गौरी तु नग्निकाऽनागतार्तवा । स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥ "समाः स्नुषाजनीवध्वचिरिण्टी " तु सुवासिनी । " इच्छावती कामुका स्याद् " वृषस्यन्ती तु कामुकी ॥ ९ ॥
१५
१७
५८
१०
९३
( १ ) कोपनायाः स्त्रियो द्वे नामनी । [ क्रोधयुक्त स्त्री के २ नाम 1 ] ( २ ) उत्तमायाः स्त्रियचत्वारि नामानि । [ उत्तम स्त्री के ४ नाम । ] ( ३ ) महिष्या नामनी । [ पटरानी २ नाम | ] ( ४ ) राज्ञ: सामान्यस्त्रीणाम् | [ राजा की सामान्य स्त्रियों के नाम । ] ( ५ ) पाणिगृहीताया सप्त नामानि । [ विवाहित स्त्री के ७ नाम । ] ( ६ ) कुटुम्बिन्या द्वे नामानि । [ पति पुत्रवती स्त्री (सुहागिन ) २ नाम | ] ( ७ ) पतिव्रतायाचत्वारि नामानि । [ पतिव्रता के ४ नाम । ] ( ८ ) अनेकभार्यस्य नामत्रयम् । [ पहली विवाहित स्त्री के ५ नाम । ] ( ९ ) स्वेच्छाकृतपतिवरणायाः स्त्रियस्त्रीणि नामानि । [ जिस स्त्री ने अपनी इच्छा से पति का वरण किया हो, उसके २ नाम । ] ( १० ) कुलपालिकाया नामद्वयम् । [ सती, सच्चरित्रा के २ नाम । ] ( ११ ) कुर्माया नामद्वयम् । [ कुमारी के २ नाम । ] ( १२ ) अनागतार्तवायास्त्रीणि नामानि । [ जो अभी रजस्वला न हुई हो, उस कन्या के ३ नाम । ] ( १३ ) दृष्टरजस्काया नामद्वयम् । [ प्रथमरजोदर्शन वाली के २ नाम । ] ( १४ ) युवत्या नामद्वयम् । [ युवती के २ नाम । ] ( १५ ) पुत्रवध्वास्त्रीणि नामानि । पुत्रवधू के ३ नाम । ] ( १६ ) सुवासिन्या नामद्वयम् । [ पिता के घर में स्थित युवती स्त्री के २ नाम । ] ( १७ ) वस्त्राभूषणादीच्छावत्या: ( इच्छावती स्त्री के मैथुनेच्छावत्या नामद्वयम् । [ मैथुन की इच्छावाली स्त्री के
२ नाम । ] ( १८ ) २ नाम । ]
For Private and Personal Use Only