________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
अमरको
[द्वितीयकाण्डे 'कूष्माण्डकस्तु कर्कारुरुरुः कर्कटी स्त्रियौ ॥ १५५ ॥ 'इक्ष्वाकुः कटुतुम्बी स्यात् तुम्ब्यलाबूरुभे समे। 'चित्रा गवाक्षी गोडुम्बा, "विशाला विन्द्रवारुणी ॥ १५६ ॥ अर्शोघ्नः सूरणः कन्दो, 'गण्डीरस्तु समष्टिला। कलम्ब्युपोदिका स्त्री तु "मूलकं १२हिलमोचिका ॥ १५७ ॥ "वास्तूकं शाकभेदाः स्युर्दूर्वा तु शतपविका। सहस्रवीर्याभार्गव्यौ रुहाऽनन्ताऽथ १५सा सिता ॥ १५८ ।।
गोलोमो शतवीर्या च गण्डाली शकुलाक्षकः । १"कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ १"स्याद्भद्रमुस्तको गुन्द्रा, "चूडाला चक्रलोच्चटा। १९वंशे त्वक्सार-कार-त्वचिसार-तृणध्वजाः ॥१६० ॥
शतपर्वा यवफलो वेणु-मस्कर-तेजनाः। २°वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥१६१ ॥
(१) कूष्माण्डस्य नामद्वयम् । [ पेठा, ( भुंज ) के २ नाम । ] (२) कर्कटया नामद्वयम् । [ ककड़ी के २ नाम । ] ( ३ ) कटुतुम्ब्या नामद्वयम् । [ गोल कडवी तुम्बी के २ नाम। ] ( ४ ) अलाब्वा नामद्वयम् । [ लौकी के २ नाम । ] ( ५ ) गवाक्ष्यास्त्रीणि नामानि । [ बड़ी ककड़ी के ३ नाम । ] ( ६ ) इन्द्रवारुण्या नामद्वयम् । [ इन्द्रायण, ( इन्द्रेणि ) के २ नाम । ] (७) सूरणस्य नामत्रयम् । [ जिमीकन्द, सरण के ३ नाम । ] (८) गण्डीरस्य नामद्वयम् । [ गाँडर दूब के २ नाम ।] (९) कलम्ब्या नामद्वयम् । [ करेमू के २ नाम । ] ( १० ) उपोदिकाया नामकम् । [ पोई । ] ( ११ ) मूलिकाया नामैकम् । [मूली।] ( १२ ) हिलमोचिकाया एकम् । [ हिलमोचिका। ] ( १३) वास्तूकस्यकं नाम । [ बथुआ।] ( १४ ) दूर्वाया: षड् नामानि । [ दूब के ६ नाम । ] (१५) शुक्लदूर्वायाश्चत्वारि नामानि । [ सफेद दूब के ४ नाम । ] ( १६ ) मुस्तकस्य नामद्वयम् । [ मोथा के २ नाम । ] ( १७ ) मुस्तकभेदस्य नामद्वयम् । [ नागरमोथा के २ नाम । ] ( १८ ) मुस्ताविशेषस्य नामत्रयम् । [ मुस्ताभेद । ] ( १९) वंशस्य दश नामानि । [ बाँस के १० नाम । ] ( २०) कीचकाख्यवेणुविशेषस्यकम् । [ कीचक नामक बाँस जो हवा चलने पर स्वयं बजते हैं के नाम ।
For Private and Personal Use Only