________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५
वनौषधिवर्गः ४] रत्नप्रभाव्याख्यासमेतः
'ग्रन्थिर्ना पर्वपरुषी, गुन्द्रस्तेजनकः शरः । 'नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥ इक्षुगन्धा पोटगलः, 'पुंसि भूम्नि तु बल्वजाः। 'रसाल इक्षुस्तद्भेदाः "पुण्ड-कान्तारकादयः॥ १६३ ॥ 'स्याद्वीरणं वीरतरं, मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ लामज्जकं
लघुलयमवदाहेष्टकापथे। १ नडादयस्तृणं गर्मुच्छयामाकप्रमुखा अपि ॥ १६५ ॥ १'अस्त्री कुशं कुथो दर्भः पवित्रमथ १२कत्तृणम् ।
पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् . ॥१६६ ॥ १"छत्वातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। १४शष्पं बालतृणं, १५घासो यवसं, तृणमर्जुनम् ॥ १६७ ॥ १"तृणानां संहतिस्तृण्या, “नड्या तु नडसंहति । १ तृणराजाह्वयस्तालो, २°नालिकेरस्तु लागली ॥१६८ ॥
(१) वंशग्रन्थेस्त्रीणि नामानि । तत्र परुः षान्तं क्लीवे । [ बांस की गांठ के ३ नाम । ] ( २ ) शरस्य नामत्रयम् । [ सरहरी के ३ नाम । ] (३) नडस्य नामत्रयम् । [ नड के ३ नाम । ] ( ४ ) काशस्य नामत्रयम् । [ कुशभेद काश के ३ नाम । ] (५) नित्यबहुबचनान्तस्य बल्वजस्यकं नाम । [ बगई । ] ( ६ ) इक्षोर्नामद्वयम् । [ईख के २ नाम ।] ( ७ ) पुण्ड्रकस्यैकं नाम । [ पौंडा ईख । ] ( ८) वीरणस्य नामद्वयम् । [ गॉडर के २ नाम । ] (९) वीरणमूलस्य दश नामानि । [ खस के १० नाम । ] (१०) नीवारादीनां नाम । [ साँवा आदितृणजाति का नाम । ] ( ११ ) दर्भस्य चत्वारि नामानि । [ कृश के ४ नाम । ] ( १२ ) कत्तृणस्य षड् नामानि । [ रौहिसतृण के ६ नाम । ] ( १३ ) छत्त्रादिपञ्च नामानि जलतृणविशेषस्य । केचित्तु अन्त्यं नामद्वयं सामान्यतृणस्य मन्यन्ते । [ जलतृण के ५ नाम । ] ( १४ ) बालतृणस्य नामद्वयम् । [ नई घास के २ नाम । ] ( १५ ) घासस्य नामद्वयम् । [ घास के २ नाम । ] ( १६ ) तृणमात्रस्य नामद्वयम् । [ तृणमात्र । ] (१७) तृणसमूहस्यकम् । [ तृण समूह । ] ( १८) नडसंहतेरेकं नाम । [ नड ( डंठल ) समुह । ] ( १९) तृणराजस्य नामद्वयम् । [ ताल के २ नाम ।] (२०) नारिकेलस्य नामद्वयम् । तत्र रलयोः साम्यात् 'नालिकेरः' अपि । [ नारियल के २ नाम । ]
For Private and Personal Use Only