________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
१२९ ॥
१०
"शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६ ॥ झटाऽमलाऽज्झटा ताली शिवा तामलकीति च । प्रपौण्डरीकं पुण्डर्यमथ तुन्नः तुनः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ 'राक्षसी । चण्डा धनहरी क्षेम-पत्र - गणहासकाः ॥ १२८ ॥ ' व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् । शुषिरा विद्रुमलता कपोताङ्घिर्नटी नली ॥ 'धमन्यञ्जनकेश च हनुविलासिनी । " शुक्तिः शङ्खः खुरः कीलदलं नखमथाढकी ° ॥ १३० ॥ काक्षो मृत्स्ना तुवरिका मृत्तालक-सुराष्ट्रजे । "कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥ लव- गोपुर- गोनर्द - कैवर्ती-मुस्तकानि १२ ग्रन्थिपर्ण शुकं बर्हपुष्पं स्थौणेय - कुक्कुरे ।। १३२ ।। "मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १४ तपस्विनी जटामांसी जटिला लोमशा मिसी । १५ त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥
च ।
१३३ ॥
ร
[ द्वितीयकाण्डे
( १ ) चोरपुष्यास्त्रीणि । [ शंखाहुली के ३ नाम । ] ( २ ) भूम्यामलक्या: सप्त नामानि । [ भुंई आँवला के ७ नाम । ] ( ३ ) प्रपौण्डरीकस्य नामद्वयम् । [ पुण्डरिया के २ नाम । ] ( ४ ) नन्दीवृक्षस्य षड् नामानि । [ तूणीवृक्ष के ६ नाम | ] ( ५ ) धन: षड् नामानि । [ चोरक वृक्ष के ६ नाम । ] ( ६ ) व्याघ्रनखस्य नामचतुष्टयम् । [ बघनखा के ४ नाम । ] ( ७ ) शुषिराया: पनामानि । [ छिद्रयुक्तनलिका के ५ नाम । ] ( ८ ) अञ्जनकेश्याश्चत्वारि नामानि । [ अञ्जनकेशी के ४ नाम । ] ( ९ ) नखद्रव्यस्य पञ्च नामानि । [ नखी के ५ नाम । ] ( १० ) आढक्या: षड् नामानि । [ अरहर की दाल के ६ नाम | ] ( ११ ) मुस्तकस्य अष्टौ नामानि । [ मोथा के ८ नाम । ] ( १२ ) ग्रन्थिपर्णस्य पञ्च नामानि । [ गठिवन, कुकरौंदा के ५ नाम | ] ( १३ ) स्पृक्काया दश नामानि । [ असवर, कपूरीसाग के १० नाम । ] ( १४ ) जटामास्या: षड्नामानि । [ जटामांसी के ६ नाम । ] ( १५ ) त्वक्पत्रस्य नामषट्कम् । [ तज, दालचीनी के ६ नाम । ]
For Private and Personal Use Only