________________
Shri Mahavir Jain Aradhana Kendra
वनौषधिवर्ग : ४ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'गोधापदी तु सुवहा, मुसली तालमूलिका | 'अजशृङ्गी विषाणी स्याद् गोजिह्वादाविके समे ॥ ११९ ॥ " ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्यथ 'द्विजा ।
हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥ " एलवालुक मैलेयं सुगन्धि
७
हरिबालकम् ।
3.
१०
बालकं चाथ ' पालङ्कयां मुकुन्दः कुन्दकुन्दुरु ॥ १२१ ॥ 'वालं होबेर बहिष्ठोदीच्यं केशाम्बुनाम च । १. कालानुसार्य- वृद्धाऽश्मपुष्प- शीतशिवानि तु ॥ १२२ ॥ शैलेयं, "तालपर्णी तु दैत्या गन्धकुटी मुरा । गन्धिनी, गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥ महेरुणा कुन्दुरुको सल्लकी ह्लादिनीति च । अग्निज्वाला-सुभिक्षे तु धातकी धातृपुष्पिका ॥ १२४ ॥ १४ पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुलाऽथ सा । " सूक्ष्मोपकुचिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ॥ १६ व्याधिः कुष्ठं पारिभाव्यं व्याप्यं पाकलमुत्पलम् ।
१७
१२५ ॥
७९
( १ ) गोधापद्या नामद्वयम् । [ हंसपदी के २ नाम । ] ( २ ) मुसल्या नामद्वयम् । [ सेमल की मुसली के २ नाम । ] ( ३ ) अजशृङ्ग्या नामद्वयम् । [ मेषशृंगी के २ नाम । ] ( ४ ) गोजिह्वाया नामद्वयम् । [ गोभी के २ नाम । ] ( ५ ) ताम्बूलवल्यास्त्रीणि नामानि । [पान के ३ नाम । ] ( ६ ) हरेणुकायाः षड् नामानि । [ संभालू के बीजों के ६ नाम । ] ( ७ ) एलवालुकस्य पञ्च नामानि । [ एलुआ के ५ नाम । ] ( ८ ) पालयाश्रत्वारि नामानि । केचन सल्लकीनिर्यासस्य नामानि स्वीकुर्वन्ति । [ रूमीमस्तंगी के ४ नाम | ] ( ९ ) ह्रीबेरस्य पञ्च नामानि । [ नेत्रवाला के ५ नाम । ] ( १० ) शैलेयस्य पञ्च नामानि । [ छरीला, पत्थर फूल के ५ नाम । ] ( ११ ) मुरायाः पञ्च नामानि । [ मुरा के ५ नाम । ] ( १२ ) सल्लक्या अष्टौ नामानि । [ सलई के ८ नाम | ] ( १३ ) धातक्याचत्वारि नामानि । [ धौल, धाय के ४ नाम । ] ( १४ ) एलाया: पञ्च नामानि । [ बड़ी इलायची के ५ नाम । ] ( १५ ) सूक्ष्मैलायाः पञ्च नामानि । [ छोटी इलायची के ५ नाम । ] ( १६ ) कुष्ठस्य षड् नामानि । [ कूठ के ६ नाम । ]
For Private and Personal Use Only