________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनौषधिवर्गः ४ ] रत्नप्रभाव्याख्यासमेतः
'शेफालिका तु सुवहा निर्गुण्डी नोलिका च सा ॥ ७० ॥ सिताऽऽसौ श्वेतसुरसा भूतवेश्यथ 'मागधी। गणिका यूथिकाऽम्बष्ठा, सा पोता हेमपुष्पिका ॥ ७१ ॥ "अतिमुक्तः पुण्डकः स्याद्वासन्ती माधवी लता।
सुमना मालती जातिः, "सप्तला नवमालिका ॥७२॥ 'माध्यं कुन्दं, रक्तकस्तु बन्धूको बन्धुजीवकः । १°सहा कुमारी तरणिरम्लानस्तु महासहा ॥७३॥ १२तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः ।
नीलो झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥ १५ सैरेयकस्तु झिण्टी स्यात्तस्मिन् कुरबकोऽरुणे । १७पीता कुरण्टका झिण्टी तस्मिन् सहचरी द्वयोः ॥ ७५ ॥ १“ओण्डपुष्पं जपापुष्पं, १९वज्रपुष्पं तिलस्य यत् ।
२°प्रतिहास-शतप्रास-चण्डात-हयमारकाः ॥७६ ॥ ( १ ) शेफालिकायाश्चत्वारि नामानि । [ मेवड़ी के ४ नाम । ] ( २ ) श्वेतसुरसाया नामद्वयम् । [ सफेदमेवड़ी के २ नाम । ( ३ ) यूथिकायाश्चत्वारि नामानि । [ जूही के ४ नाम । ] ( ४ ) पीतयुथिकायाः चत्वारि नामानि । [ पीली जही के ४ नाम । (५) वासन्तीलतायाः पञ्च नामानि । [ वासन्तीलता के ५ नाम।] (६) जातीषुप्पस्य पञ्च नामानि । [चमेली के ५ नाम । ] ( ७ ) नवमालिकाया नामद्वयम् । [ नवमालिका के २ नाम । ] (८) कुन्दकुसुमस्य नामद्वयम् । [ कुन्द के २ नाम । ] (९) बन्धकपुष्पस्य नामत्रयम् । [ दुपहरिया के ३ नाम । ] ( १० ) घृतकुमार्यास्त्रीणि नामानि । [ घोकुआर ( पतकुआर ) के ३ नाम । ] (११) महासहाया नामद्वयम् । [ कटसरैया के २ नाम । (१२) रक्तकुरबकस्यक नाम । [ लालकटसरैया। ] ( १३ ) करण्टकस्यैकं नाम । [ पीलीकटसरैया। ] ( १४ ) नील्यास्त्रीणि नामानि । [ नीलोझिण्टी के ३ नाम । ] ( १५ ) सैरेयकस्य नामद्वयम् । [ सामान्य झिटी के २ नाम । ] ( १६ ) अरुणकुरबकस्यकं नाम । [ लालकुरण्टक । ] ( १७ ) पीतकुरण्टकस्य नामद्वयम् । [ पीलाकुरण्टक के २ नाम । ] ( १८) जपापुष्पस्य नामद्वयम् । [ ओडहुलया गुडहल के २ नाम । ] ( १९ ) तिलपुष्पस्यैकं नाम । [ तिलपुष्प का नाम । ] ( २० ) करवीरस्य पञ्च नामानि । [ कनेर ( कन्यूर ) के ५ नाम ।]
For Private and Personal Use Only