________________
Shri Mahavir Jain Aradhana Kendra
attaraर्गः ४ ]
www.kobatirth.org
१२
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
॥ ५६॥
1
'पाटलि: पाटलाऽमोघा काचस्थाली फलेरुहा ॥ ५४ ॥ कृष्ण वृन्ता कुबेराक्षी, श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकच सा । 3 मण्डूकपर्ण-पत्रोर्ण नट-कट्वङ्ग टुण्टुकाः स्योनाक-शुकनास- दीर्घवृन्त-कुटन्नटाः शोणकचारलौ, तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥ अमृता च वयस्था च "त्रिलिङ्गस्तु विभीतकः । नास्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ 'अभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता । हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५५ ॥ पीतद्दुः सरलः पूतिकाष्ठं चाऽथ 'द्रुमोत्पलः । कणिकारः परिव्याधो 'लकुचो लिकुचो डहुः ॥ ६० ॥ पनसः कण्टकिफलो, "निचुलो हिज्जलोऽम्बुजः । काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला ॥ ६१ ॥ १३ अरिष्टः सर्वतोभद्र - हिङ्गु-निर्यास-मालकाः । पिचुमन्दच निम्बेऽथ १४ पिच्छिलाऽगुरुशिशपा ॥ ६२ ॥
२
។
७१
( १ ) पाटलिवृक्षस्य सप्त नामानि । [ कठ पारि, कुबेराक्षी के ७ नाम । ] (२) प्रियङ्गुवृक्षस्य द्वादशनामानि । [ मालकांगनी के १२ नाम । ] ( ३ ) स्योनाकस्य द्वादशनामानि । [ सोनापाठा के १२ नाम । ( ४ ) आमलकीवृक्षस्य चत्वारि नामानि । [ आँवला के वृक्ष के ४ नाम । ] ( ५ ) बिभीतकवृक्षस्य पञ्च नामानि । [ बहेड़ा के वृक्ष के ५ नाम । ] ( ६ ) हरीतक्या एकादशनामानि । [ हरीतकी के ११ नाम । ] ( ७ ) सरलवृक्षस्य नामत्रयम् । [ चीड़ वृक्ष ३ नाम | ] ( ८ ) कणिकारवृक्षस्य नामत्रयम् | [ कठचम्पा के ३ नाम । ] ( ९ ) लकुचस्य नामद्वयम् । [ बड़हर के २ नाम | ] ( १० ) पनसवृक्षस्य नामद्वयम् । [ कटहर वृक्ष के २ नाम । ] ( ११ ) स्थलवेतसस्य नामत्रयम् । [ स्थलवेतसके ३ नाम । ] ( १२ ) काकोदुम्बरिकायाचत्वारि नामानि [ कठूमर ( कठगूलर ) के ४ नाम | ] ( १३ ) निम्बवृक्षस्य षड् नामानि । [ नीम के ६ नाम | ] ( १४ ) शिशिपावृक्षस्य नामत्रयम् । [ शीशम के ३ नाम । ]
1
For Private and Personal Use Only