________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनौषधिवर्गः ४ ]
रत्नप्रभाव्याख्यासमेतः
'तिलकः क्षुरकः श्रीमान्, 'समौ पिचुल-झावुकौ ।
श्रीपणिका कुमुदिका कुम्भी कैडर्य-कट्फलौ ॥ ४० ॥ *क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । "तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलश्व, नीप-प्रियक-कदम्बास्तु हरिप्रिये । वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥४२॥ 'गर्दभाण्डे कन्दराल-कपीतन-सुपार्वकाः। प्लक्षश्च, तिन्तिडी चिञ्चाम्लिकाऽथो पीतसारके ॥४३॥
सर्जकाऽसन-बन्धूकपुष्प-प्रियक-जीवकाः । ११साले तु सर्ज-काया-श्वकर्णकाः सस्यसंवरः ॥४४॥ १२नदीसों वीरतरुरिन्द्रद्रुः ककुभो-ऽर्जुनः। १३राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ १४इङ्गदी तापसतरु १५ चमि-मृदुत्वचौ । १६पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥४६॥
( १ ) तिलकवृक्षस्य नामत्रयम् । [ तिलक के ३ नाम । ] ( २ ) पिचुलवृक्षस्य नामद्वयम् । [ झाबू वृक्ष के २ नाम । ] ( ३ ) कटफलस्य पञ्च नामानि । [ कायफल ( काफल ) के ५ नाम । ] (४) पट्टिकारव्यवृक्षो रक्तलोध्रः तस्य चत्वारि नामानि । [ पठानी लोध के ४ नाम ।] ( ५ ) तूदवृक्षस्य षड् नामानि । [ शहतूत के ६ नाम । ] ( ६ ) कदम्बस्य नामचतुष्टयम् । [ कदम्ब के ४ नाम । ] (७) भल्लातकवृक्षस्य चत्वारि नामानि । [ भिलावा के ४ नाम । ] (८) कपोतनवृक्षस्य पञ्च नामानि । [ पिलखन के ४ नाम । ] (९) तिन्तिडीवृक्षस्य नामत्रयम् । [ इमली के ३ नाम । ] ( १० ) पीतसारकवृक्षस्य षड् नामानि । [ विजयसार के ६ नाम ।। (११) सालवृक्षस्य पञ्च नामानि । [ सालवृक्ष के ५ नाम । ] ( १२ ) अर्जुनवृक्षस्य पञ्च नामानि । [ अर्जुन ( कोह, काहू ) वृक्ष के ५ नाम । ] ( १३ ) राजादनवृक्षस्य नामत्रयम् । [ राजादन (खिरनी, चिरौंजी ) के ३ नाम । ] ( १४ ) इङ्गदीवृक्षस्य द्वे नामनी । [ हिंगोट के २ नाम । ] ( १५) भूर्जपत्रस्य नामत्रयम् । [ भोजपत्र के ३ नाम । ] (१६) शाल्मलिवृक्षस्य पञ्च नामानि । [ सेमर(ल)वृक्ष के ५ नाम । ]
For Private and Personal Use Only