________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे 'कटकोऽस्त्री नितम्बोऽद्रेः, 'स्नुःप्रस्थः सानुरस्त्रियाम् ।
उत्सः प्रस्रवणं, वारिप्रवाहो निर्झरो झरः॥५॥ "दरी तु कन्दरो वा स्त्री, देवखातबिले गुहा ।
गह्वरं, गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥६॥ [ ‘दन्तकास्तु बहिस्तिर्यक्प्रदेशानिर्गता गिरेः] 'खनिः स्त्रियामाकरः १°स्यात्पादाः प्रत्यन्तपर्वताः। ११उपत्यकाऽनेरासन्ना १२भूमिरूर्ध्वमधित्यका ॥७॥ १ धातुर्मनः शिलाद्यद्रय़रिकन्तु १४ विशेषतः। [सुवर्ण-रौप्य-ताम्राणि हरितालं मनःशिला । गैरिका-ऽञ्जन-कासीस-सीस-लोहाः सहिङ्गलाः॥
गन्धकोऽभ्रक इत्याद्या धातवो गिरिसम्भवाः ।] १५निकुञ्जकुऔ वा क्लीबे लतादिपिहितोदरे॥८॥
इति शैलवर्गः ॥३॥ (१) पर्वतमध्यभागस्य । [ पहाड़ का मध्यमाग । ] ( २ ) पर्वतस्थसमभूप्रदेशस्य । [ पहाड़ का मैदानी हिस्सा । ] ( ३ ) जलनिर्गमनस्थानस्य नामद्वयम् । [ जल के निकास स्थान के २ नाम । ] ( ४ ) वारिप्रवाहस्य त्रीणिनामानि । केचित् उत्सादिनिर्झरपर्यन्तशब्दान् पर्यायत्वेन स्वीकुर्वन्ति । [ झरना के ३ नाम । ] ( ५ ) कन्दराया द्वे नामनी। [ गुफा के २ नाम । ] ( ६ ) अकृत्रिमगुहायाश्चत्वारि नामानि । [ प्राकृतिक गुफा के ४ नाम । ] (७) स्थलोपलानामेकम् । [ पहाड़ से गिरी चट्टानों का नाम । ] ( ८ ) पर्वतमध्यनिर्गतशिलाकोणानामेकम् । [ पहाड़ के कोने । ] (९) खने नामद्वयम् । [ खान के २ नाम । ] ( १० ) प्रत्यन्तपर्वतानां द्वे नामनी । [ छोटे पहाड़ों के २ नाम । ] ( ११ ) अनेरासन्नायाः भूमेरेकम् । [ 'उपत्यका' पहाड़ के समीपस्थ निचली भूमि । ] (१२) पर्वतस्योर्ध्वभूमेरधित्यका नाम । [ पहाड़ की ऊपरीभूमि का नाम 'अधित्यका' । ] ( १३ ) मनःशिलादिधातूनामेकैकम् । [ मैनशिल आदिधातुओं का नाम । ] ( १४ ) विशेषतो गिरिसम्भवधातूनामेकैकम् । [ सोना, चांदी, ताँबा, हरिताल, मैनशिल, गेरू, अञ्जन, कसीस, सीसा, लोहा, हिंगुल, गन्धक, अभ्रक आदि पहाड़ों से पैदा होने वाले धातुओं के नाम हैं । ( १५ ) कुञ्जस्य नामद्वयम् । [ कुञ्ज के २ नाम । ]
इति शैलवर्गः
For Private and Personal Use Only