________________
Shri Mahavir Jain Aradhana Kendra
शैलवर्ग : ३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
'ग्रामान्त उपशल्यं स्यात् सोमसीमे स्त्रियामुभे ।
घोष आभीरपल्ली स्यात् पक्कणः शबरालयः ॥ २० ॥ इति पुरवर्गः ॥ २ ॥
6790ct
५०.
३. अथ शैलवर्ग:
"महीधे शिखरि क्ष्माभृद-हार्य धर-पर्वताः । अद्रि- गोत्र - गिरि-ग्रावा ऽचल-शैल-शिलोच्चयाः ॥ १ ॥ 'लोकालोकश्चक्रवालस्त्रिकुट त्रिककुत्स मौ
'अस्तस्तु चरमः "हिमवान्निषधो विन्ध्यो माल्यवान् पारियात्रकः । गन्धमादनमन्ये
क्ष्माभूदुदयः पूर्वपर्वतः ॥ २ ॥
च हेमकूटादयो नगाः ॥ ३ ॥
११ पाषाण प्रस्तर-ग्रावोपला मानः शिला दृषत् । १२ कूटोऽस्त्री शिखरं शृङ्ग, प्रपातस्त्वतटो भृगुः ॥ ४ ॥
६१
( १ ) ग्रामसमीपभूमे चत्वारि नामानि । [ गाँव के समीप में स्थित भूमि के २ नाम | ] ( २ ) सीमाया : द्वे नामनी । [ सीमा के २ नाम । ] ( ३ ) आभीरपल्या द्वे नामनी । [ अहीरों की बस्ती के २ नाम । ] ( ४ ) शवरालयस्य नामद्वयम् । [ भीलों का गाँव के ३ नाम ]
इति पुरवर्ग :
( ५ ) पर्वतनामानि त्रयोदश पुंसि । [ पर्वतों के १३ नाम । ] ( ६ ) लोकालोकस्य नामद्वयम् । [ भूमण्डल के २ नाम । ] ( ७ ) लङ्कापर्वतस्थ त्रिकूटस्य नामद्वयम् | [त्रिकूट पर्वत के २ नाम । ] ( ८ ) अस्ताचलस्य नामद्वयम् । [ अस्ताचल के २ नाम । ] ( ९ ) पूर्वपर्वतस्य नामद्वयम् । [ उदयाचल के २ नाम । ] ( १० ) पर्वतविशेषाणामेकैकं नाम । [ हिमालय, निषध, विन्ध्याचल, माल्यवान्, पारियात्रक, गन्धमादन, हेमकूट आदि । ] ( ११ ) पाषाणस्य सप्त नामानि । [ पत्थर के ७ नाम । ] ( १२ ) शिखरस्य त्रीणि नामानि । [ शिखर, चोटी के ३ नाम । ] ( १३ ) अतटप्रपातस्यैकं नाम । [ 'भृगु' = पहाड़ की चोटी से सीधा गिरना | ]
For Private and Personal Use Only