________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
T
अमरकोषः
[ द्वितीयकाण्डे 'आपणस्तु निषद्यायां, विपणिः पण्यवीथिका ॥२॥
रथ्या प्रतोलो विशिखा स्याच्चयो वप्रमस्त्रियाम् । "प्राकारो वरणः सालः, प्राचीनं प्रान्ततो वृतिः ॥ ३॥ 'भित्तिः स्त्री "कुड्यमेडूकं यदन्तय॑स्तकीकसम् । 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥४॥ निशान्त-पस्त्य-सदनं भवनाऽऽगार-मन्दिरम् ।
गृहाःपुंसि च भूम्न्येव निकाय्य-निलया-ऽऽलयाः ॥५॥ 'वासः कुटी द्वयोः शाला सभा, १°सञ्जवनं त्विदम्।
चतुःशालं, "मुनीनान्तु पर्णशालोटजोऽस्त्रियाम् ॥६॥ १२चैत्यमायतनं तुल्ये, "वाजिशाला तु मन्दुरा। १४आवेशनं शिल्पिशाला,१५प्रपा पानीयशालिका ॥७॥ १६मठश्छात्रादिनिलयो, १७गञ्जा तु मदिरागृहम् । १“गर्भाऽगारं १९वासगृहमरिष्टं सूतिकागृहम् ॥ ८॥
(१) आपणस्य नामद्वयम् । [ दुकान के २ नाम । ] ( २ ) पण्य-वीथिकाया नामद्वयम् । [ बाजार के २ नाम । ] ( ३ ) रथ्यायास्त्रीणि नामानि । [ गली के ३ नाम । ] ( ४ ) वप्रनिर्माणार्थमिष्टकादिचयस्य नामद्वयम् । [चबूतरा के २ नाम । (५) प्राकारस्य नामत्रयम्। [ कोट, किला, दुर्ग के ३ नाम।। (६ ) भित्तेर्नामद्वयम् । [भित्ति, दीवाल के २ नाम । ] ( ७ ) अस्थ्यादि. मध्यनिहितभित्तेढे नामनी। [ हड्डी युक्त दीवाल के २ नाम । (८) गृहस्य षोडशनामानि । [ घर के १६ नाम । ] ( ९) सभागृहस्य चत्वारि नामानि । [ सभागृह के ४ नाम । ] ( १०) चतुःशालस्य नामद्वयम् । [चौशाल के २ नाम ।] (११ ) मुनिग्रहस्य द्वे नामनी। [पर्णशाला के २ नाम।] (१२) बौद्धानां स्तूपस्य द्वे नामनी । [ बोद्ध स्तूप के २ नाम । ] ( १३ ) वाजिशालायाः नामद्वयम् । [घुड़शाल के २ नाम ।] (१४ ) शिल्पिशालाया नामद्वयम् । [ कारखाना के २ नाम । ] ( १५ ) पानीयशालिकाया नामद्वयम् । [ पौसरा के २ नाम । ] ( १६ ) सन्यासि-विद्यार्थि-निवासस्यकम् । [ मठ, छात्रावास । ] (१७) मदिरागृहस्य नामद्वयम् । [ शराबखाना के २ नाम । ] ( १८) देवप्रतिमादिनिवासार्थगर्भगृहस्य नामद्वयम् । [ देवसभागृह के २ नाम । ] ( १९) सूतिकागृहस्य नामद्वयम् । केचन गर्भागारमारभ्य सूतिकागृहपर्यन्तं पर्यायत्वेन स्वीकुर्वन्ति । [ सौरो गृह के २ नाम । ]
THHTHHHINCHHA
For Private and Personal Use Only