________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरवर्गः २]
रत्नप्रभाव्याख्यासमेतः 'व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥
अपन्थास्त्वपथं तुल्ये, शृङ्गाटक-चतुष्पथे। ४प्रान्तरं दूरशून्योऽध्वा, "कान्तारं वर्मदुर्गमम् ॥ १७ ॥
गव्यूतिः स्त्री क्रोशयुगं, नल्वः किष्कुचतुःशतम् । 'घण्टापथः संसरणं, तत्पुरस्योपनिष्करम् ॥१८॥ [°द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी। दिवस्पृथिव्यौ, "गञ्जातु रुमास्याल्लवणाकरः] ॥
इति भूमिवर्गः॥१॥
+rson
२. अथ पुरवर्गः १२पूः स्त्री पुरी-नगर्यो वा पत्तनं पुटभेदनम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥१॥ तच्छाखानगरं, १४वेशो वेश्याजनसमाश्रयः।
( १ ) कुपथः पञ्च नामानि । [ खराब मार्ग के ५ नाम । ] ( २ ) मार्गरहितस्य नामद्वयम् । [ अमार्ग के २ नाम । ] ( ३ ) चतुष्पथस्य नामद्वयम् । [ चौराहा के २ नाम । ] ( ४ ) छायाविहीननिर्जलदूरदेशस्थमार्गस्यकं नाम त्रिषु। [वियावान मार्ग । ] ( ५ ) दुर्गममार्गस्यकं नाम । [ कठिनमार्ग का नाम । ] (६) क्रोशयुगस्यकं नाम। [दो कोस का नाम 'गव्यूति' ।] (७ ) चतुःशतकिष्कु ( हस्त ) परिमितभूमेरेकं नाम । [ चार सौ हाय लम्बी भूमि का नाम 'नल्ब' ] ( ८ ) राजपथस्य नामद्वयम् । [ सड़क के २ नाम । ] (९) नगरगामिराजमार्गस्यकम् । [ शहर की सड़क। ] (१०) भूम्याकाशयोः पञ्च नामानि । [ भूमि और आकाश के ५ नाम । ] ( ११ ) लवणाकरस्य नामद्वयम् । [ नमक की खान के २ नाम । ]
इति भूमिवर्गः।
(१२) नगर्याः सप्तनामानि । [ नगर के ७ नाम । ] ( १३ ) राजधानी समीपस्थनगरस्यकम् । [ राजधानी के समीप में स्थित नगर का नाम । ] ( १४) वेश्यानां निवासस्थानस्य । [ वेश्याओं का निवासस्थान । ]
For Private and Personal Use Only