________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे 'जलप्रायमनूपं स्यात् पुंसि 'कच्छस्तथाविधः ॥१०॥
स्त्री शर्करा शर्करिलः, शार्करः शर्करावति । "देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥ देशो नद्यम्बुवृष्टयम्बुसम्पन्नव्रीहिपालितः । स्यानदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२॥ 'सुराज्ञि देशे राजन्वान् स्यात्तत्तोऽन्यत्र राजवान् । १°गोष्ठं गोस्थानकं, "तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ १२पर्यन्तभूः परिसरः, "सेतुराली स्त्रियां पुमान् । १४वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम् ॥ १४ ॥ १५अयनं वर्त्म मार्गाऽध्वपन्थानः पदवी सृतिः ।
सरणिः पद्धतिः पद्या वर्तन्येकपदोति च ॥१५॥ १६अतिपन्थाः सुपन्थाश्च सत्पथश्वाचितेऽध्वनि ।
(१) जलप्रायदेशस्य नामद्वयम् । [ अधिक जलवाले प्रदेश के २ नाम । ] (२) अनपसदृशो देशः कच्छः । [नदी के समीप में स्थित देश का नाम । ] (३) शर्करायुक्तप्रदेशस्य नामद्वयम् । [ कंकणोंवाले प्रदेश के २ नाम । ] (४) शर्करामिश्रितवस्तुमात्रस्य द्वे नामनी। [ कंकड़ मिली हुई वस्तु के २ नाम।] (५) आदिमौ शर्कराशर्करिलौ देशवाचिनौ शब्दौ । [ शर्करा शरिल ये दो शब्द देशवाची हैं। ] ( ६ ) अन्त्यौ सिकतावति वस्तुनि ज्ञेयौ। [ अन्तिम दो बालू वाली वस्तु के नाम । ] ( ७ ) नदीजलसमुत्पन्नव्रीहिपालितो देशः, नदीमातृकः । वृष्टिजलसमुत्पन्नव्रीहिपालितो देशः, देवमातृकः । [ नदीमातृक और देवमातृक देशों के नाम । ] (८) सज्जनराजयुक्तदेशस्यकं नाम । [ धर्मात्मा राजा से युक्त देश का नाम । ] ( ९ ) दुष्टराजयुक्तदेशस्यकं नाम ! [ दुष्ट राजा से युक्त देश का नाम । ] ( १० ) गोष्ठस्य नामद्वयम् । [ गोठ, गोशाला के २ नाम । ] ( ११ ) भूतपूर्वगोष्ठस्यकं नाम । [भूतपूर्व गोशाला का नाम । ] ( १२ ) ग्राम-नगरनद्यादिसमीपभूमे मद्वयम् । [ गाँव, नगर, नदी आदि के समीप की भूमि के २ नाम । ] ( १३ ) सेतो मद्वयम् । [ पुल के २ नाम । ] ( १४ ) वल्कीकस्य नामत्रयम् । [वल्मीक (बाँबी) के ३ नाम । ] (१५) मार्गस्य द्वादशनानानि । [ रास्ता के १२ नाम । ] ( १६ ) सुन्दरमार्गस्य नामत्रयम् । [ साफ, सुन्दर, चौड़ा मार्ग के ३ नाम ।]
For Private and Personal Use Only