________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयं काण्डम् १. अथ भूमिवर्गः
' वर्गाः पृथ्वीपुरक्ष्माभृद् - वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गे रिहोदिताः ॥ १ ॥ भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा । धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥ सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिमेंदिनी मही ॥ ३ ॥ [ विपुला गह्वरो धात्री गौरिला कुम्भिनी क्षमा । भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥ ] मृन्मृत्तिका, प्रशस्ता तु ' मृत्सा मृत्स्ना च मृत्तिका । "उर्वरा सर्वसस्याढ्या, स्याद्वेषः क्षारमृत्तिका ॥ ४ ॥ ऊषवानूषरो द्वावप्यन्यलिङ्गौ, 'स्थलं स्थली । 'समानौ मरुधन्वानौ, द्वे " खिलाप्रहते समे ॥ ५ ॥ त्रिष्वथो" जगती लोको विष्टपं भुवनं जगत् ।
( १ ) भूमि, पुर, शैल, वनौषधि, सिंहादि, मनुष्य, ब्रह्म, क्षत्रिय, वैश्य, शूद्रवर्गे :- एतत्सम्बन्धीनि सर्वाणि वस्तूनि वर्णितानीत्याशयो ग्रन्थकर्तुः । इस दूसरे काण्ड में भूमि आदि दसवर्गों के द्वारा तत्सम्बन्धी सम्पूर्ण वस्तुओं का साङ्गोपाङ्गवर्णन किया गया है, ऐसा ग्रन्थकार का आशय है । ( २ ) भूमेरष्टात्रिंशन्नामानि । [ भूमि के ३८ नाम । ] ( ३ ) मृत्तिकाया नामद्वयम् । [ मिट्टी के २ नाम । ] ( ४ ) प्रशस्तमृत्तिकाया नामद्वयम् । [ चिकनी मिट्टी के २ नाम । ] ( ५ ) सर्वसस्याढ्याभूमेरेकं नाम । [ उपजाऊ भूमि । ] ( ६ ) क्षारमृत्तिकायुक्तभूमेर्नामद्वयम् । [ ऊषर भूमि के २ नाम । ] ( ७ ) क्षारविशिष्ट भूमेस्त्रिषु । [ खारी मिट्टीवाली भूमि के २ नाम । ] ( ८ ) अकृत्रिम - भूमेर्नामद्वयम् । [ बिना जोती हुई भूमि के २ नाम । ] ( ९ ) मरुभूमेर्नामद्वयम् । [ मरुभूमि के २ नाम । (१०) अप्रहतभूमेर्नामद्वयम् । [ पड़ती भूमि के २ नाम । ] ( ११ ) जगतः पञ्च नामानि । [ संसार के ५ नाम । ]
For Private and Personal Use Only