________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
शब्दादिवर्गः ६ ]
सत्येथे
सङ्कलक्लिष्टे लुप्तवर्णपदं ग्रस्तं, निरस्तं ४ अम्बूकृतं सनिष्ठीवमबद्ध " 'अनक्षरमवाच्यं स्यादाहतं तु
स्यादनर्थकम् ॥ २० ॥ मृषार्थकम् ।
[ 'सोल्लुण्ठनं तु सोत्प्रासं 'मणितं रतिकूजितम् । १० श्राव्यं हृद्यं मनोहारि, "विस्पष्टं प्रकटोदितम् ॥ ] १२ अथ मिलष्टमविस्पष्टं वितथं त्वनतं वचः ॥ २१ ॥
१५
४ सत्यं तथ्यमृतं सम्यगमूनि " त्रिषु तद्वति । १ शब्दे निनाद - निनद-ध्वनि-ध्वान-रव-स्वनाः ॥ २२ ॥ स्वान - निर्घोष-निहद नाद - निस्वान- निस्वनाः आरवाऽऽरावसंरावविरावा, १७ अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रवर्णानां भूषणानां तु शिञ्जितम् ।
1
परस्परपराहते ॥ १९ ॥ त्वरितोदितम् ।
३५
के
१ ) विरुद्धार्थवचनस्य त्रीणि नामानि । [ विपरीत वचन के ३ नाम । ] ( २ ) भाषणावसरे लुप्तवर्णवचसो द्वे नामनी । [ बोलचाल में स्पष्ट उच्चारण न होने के २ नाम । ] ( ३ ) शीघ्रोच्चारितवचसो नाम । [ जल्दी २ उच्चारण किये वचन का नाम । ] ( ४ ) थूत्कार सहितवाक्यस्य नामद्वयम् । [ थूक छींटे युक्त वचन के २ नाम । ] ( ५ ) अर्थशून्यवचसो नाम । [ निरर्थक वाक्य का नाम | ] ( ६ ) अवाच्यवचनस्य नामद्वयम् । [ निन्दायुक्त वाक्य के २ नाम । ] ( ७ ) मिथ्यावचनस्यैकं त्रिषु । [ झूठी बात । ] ( ८ ) उपहासयुक्तवचनस्य द्वे नामनी । [ मजाक के २ नाम । ] ( ९ ) रतिकूजितशब्दस्यैकं नाम । [ रतिकाल में स्त्री के मुख से निकले शब्द का नाम । ] ( १० ) मनोहारिवचनस्य त्रीणि नामानि । [ प्रियवचन के ३ नाम । ] ( ११ ) स्पष्टवचनस्य नामद्वयम् । [ स्पष्टशब्द के २ नाम । ] ( १२ ) अस्पष्टवचनस्य द्वे नामनी । [ अस्पष्ट वाक्य के २ नाम । ] ( १३ ) वितथवचनस्य द्वे नामनी । [ झूठ के २ नाम । ] ( १४ ) सत्यवचनस्य चत्वारि नामानि । [ सत्य के ४ नाम । (१५) अमूनि सत्यादीनि चत्वारि सत्वादिगुणवति पुरुषादौ त्रिषु प्रयुज्यन्ते । [ ये सत्यादि शब्द विशेष्य के अनुसार तीनों लिंगों में प्रयुक्त होते हैं । ] ( १६ ) शब्दस्य सप्तदशनामानि । [ शब्द के १७ नाम । ] ( १७ ) वस्त्रपर्णानां ध्वनेरेकम् । [ वस्त्र ओर पत्तों के शब्द का नाम । ] ( १८ ) भूषणध्वनेरेकम् । [ आभूषणों की झनकार । ]
For Private and Personal Use Only