________________
Shri Mahavir Jain Aradhana Kendra
४०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'त्रिषु ॥ २० ॥
भयङ्करं प्रतिभयं रौद्रं तुग्रममी चतुर्दश, 'दरस्त्रासो भीतिर्भीः साध्वसं ४ विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥
भयम् ।
।
'गर्वोऽभिमानोऽहङ्कारो
मानचित्तसमुन्नतिः ।
[ 'दर्पोssवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः ]
परिभवः
'अनादरः
रीढा - ऽवमाननाऽवज्ञाऽवहेलनमसूक्षणम्
परीभावस्तिरस्क्रिया ॥ २२ ॥
[ प्रथमकाण्डे
" मन्दाक्षं होस्त्रपा व्रीडा लज्जा, "साऽपत्रपाऽन्यतः ॥ २३ ॥ १२ क्षान्तिस्तितिक्षाऽभिध्या तु परस्वविषये स्पृहा । १४ अक्षान्तिरर्थ्याऽसूया " तु दोषारोपो गुणेष्वपि ॥ २४ ॥ ""वैरं विरोधो विद्वेषो, "मन्युशोकौ तु शुक् स्त्रियाम् । विप्रतीसार इत्यपि ॥ २५ ॥
स्त्रियौ ।
૧૮
" पश्चात्तापोऽनुतापश्च
"कोप - क्रोधा ऽमर्ष- रोष - प्रतिघा रुट्क्रुधौ
( १ ) रौद्ररसस्य द्वे नामनी । [ रौद्ररस के २ नाम । ] ( २ ) अद्भुताद्याश्चतुर्दशशब्दास्तदवति त्रिषु प्रयुज्यन्ते । [ अद्भुतादि १४ शब्द तीनों लिंगों में प्रयुक्त होते हैं | ] ( ३ ) षड्भयस्य नामानि । [ भय के ६ नाम । ] ( ४ ) मानसविकारस्यैकम् | [ मनोविकार का नाम । ] ( ५ ) भावबोधनस्यकम् । [ भावबोधन का नाम | ] ( ६ ) अहङ्कारस्य त्रीणि नामानि । [ अहंकार के ३ नाम । ] ( ७ ) मानस्य नामद्वयम् अन्ये आचार्या गर्वादयः पञ्च पर्यायाः स्वीकुर्वन्ति [ अभिमान के २ नाम । ] ( ८ ) प्रक्षिप्तानि षड् दर्पस्य । [ घमण्ड के ६ नाम ।] ( ९ ) अनादरस्य नव नामानि । [ अपमान के ९ नाम । ] ( १० ) लज्जायाः पनामानि । [ लज्जा के ५ नाम | ] ( ११ ) गुरुजनादिभ्यो लज्जाया एकम् । [ बड़ों से लजाने का नाम । ] ( १२ ) क्षमायाः नामद्वयम् । [ क्षमा के २ नाम । ] ( १३ ) परकीयधनापहरेणाच्छाया एकम् । [ दूसरे के धन के अपहरण की इच्छा का नाम । ] ( १४ ) ईर्ष्याया नामद्वयम् । [ ईर्ष्या के २ नाम । ] (१५) गुणेषु दोषारोपणस्यैकम् । [ असूया | ] ( १६ ) वैरस्य त्रीणि नामानि । [ वैर के ३ नाम । ] ( १७ ) शोकस्य नामत्रयम् । [ शोक के ३ नाम । ] ( १८ ) पश्चात्तापस्य नामत्रयम् । [ पश्चात्ताप के ३ नाम । ] ( १९ ) क्रोधस्य षड् नामानि । [ क्रोध के ६ नाम । ]
For Private and Personal Use Only