________________
Shri Mahavir Jain Aradhana Kendra
वारिवर्ग : १० ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
'तद्भेदास्तपना वीचि - महारौरव - रौरवाः
॥ १ ॥
सङ्घातः कालसूत्रञ्चेत्याद्याः सत्त्वास्तु नारकाः । प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥ "विष्टिराजूः कारणा तु यातना तीव्रवेदना |
७
" पीडा बाधा व्यथा दुःखमार्मनस्यं प्रसूतिजम् ॥ ३ ॥ 'स्यात्कष्टं कृच्छ्रमाभीलं, त्रिष्वेषां भेद्यगामि यत् । इति नरकवर्गः ।
१०
Acharya Shri Kailassagarsuri Gyanmandir
१०. अथ वारिवर्गः
'समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ः । उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः ॥ १ ॥ रत्नाकरो जलनिधिर्यादः पतिरपाम्पतिः । तस्य प्रभेदाः १२ क्षीरोदो लवणोदस्तथापरे ॥ २॥
इति नरकवर्गः ।
(१) नरकभेदानां पृथक् पृथक् नामानि । [ नरकों के नाम । ] ( २ ) नरकवासिजन्तूनां नामद्वयम् । [ नारकीय प्राणियों के २ नाम । ] (३) वैतरणीनद्या एकम् । [ वैतरणी नदी । ] ( ४ ) अलक्ष्म्या नामद्वयम् । [ नारकीयदुर्गंति के २ नाम । ] ( ५ ) निर्मूल्यकर्मकरणस्य द्व े, केचित् नरके हठात् प्रक्षेपणस्य, भद्राख्यकरणस्येति वदन्ति । [ नरक में ढकेलना या वेगार के २ नाम । ] ( ६ ) नरकयातनायास्त्रीणि नामानि । [ नरकयातना के नाम । ] ( ७ ) मानसिककष्टस्य त्रीणि नामानि । [ मानसिक कष्ट के ३ नाम ] ( ८ ) प्रसववेदनाया ह े नामनी । [ प्रसववेदना के २ नाम । ] ( ९ ) शारीरिक कष्टस्य त्रीणि नामानि । [ शारीरिककष्ट के ३ नाम । ] ( १० ) दुःखादीनामुपर्युक्तानां शब्दानाम्मध्ये यद् नाम भेद्यगामि द्रव्यवाचि स्यात् तत् त्रिषु लिङ्गेषु प्रयुज्यते । यथा – दुःखा दरिद्रता । दुःख नरकः । दुःखं परमेहनिवासनम् । [ दुःख आदि शब्दों के लिंग विशेष्य के अनुसार बदलते हैं ]
S
४५
(११) समुद्रस्य पञ्चदश नामानि [ समुद्र के १५ नाम ] ( १२ ) समुद्रभेदानामेकैकं नाम । [ समुद्र भेदों के नाम । ]
For Private and Personal Use Only