________________
Shri Mahavir Jain Aradhana Kendra
वारिवर्ग : १० ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
Acharya Shri Kailassagarsuri Gyanmandir
बाहुदा सैतवाहिनी ।
" करतोया सदानीरा शतद्रुस्तु शुतुद्रिः स्याद् विपाशा तु विपाट् स्त्रियाम् ॥ ३३ ॥
3
" शोणो हिरण्यवाहः स्यात् ' कुल्याऽल्पा कृत्रिमा सरित् । वेत्रवती चन्द्रभागा सरस्वती ॥ ३४ ॥
" शरावती
सिन्धुसङ्गमः ।
त्रिषु तूत्तरौ ॥ ३५ ॥ दाविक-सारवौ ।
कावेरी सरितोऽन्याश्च 'सम्भेद: 'द्वयोः प्रणाली पयसः पदव्यां, देविकायां सरय्वां च भवे १" सौगन्धिकं तु कलारं, हल्लकं रक्तसन्ध्यकम् ॥ ३६ ॥ १२ स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म १४ इन्दीवरञ्च नीलेऽस्मिन्, १५ सिते कुमुद-कैरवे ॥ ३७ ॥ शालूकमेषां कन्दः स्याद् " वारिपर्णी तु कुम्भिका ।
१
च ।
,
५१
( १ ) करतोया नद्या द्वे नामनी । [ करतोया नदी के २ नाम । ] ( २ ) सैतववाहिन्या नामद्वयम् | [ बाहुदा नदी के २ नाम । ] ( ३ ) शतद्रुनद्या नामद्वयम् । [ सतलज नदी के २ नाम । ] ( ४ ) विपाशानद्या नामद्वयम् । [ विपाशा ( व्यास ) नदी के २ नाम । [ ( ५ ) शोणस्य नामद्वयम् । [ शोणभद्र ( सोन ) नदी के २ नाम | ] ( ६ ) अल्पासरित् कुल्यास्तस्या एकं नाम । [ नहर । ] ( ७ ) नदीविशेषाणां पञ्च नामानि । अन्याश्वेत्यनेन गोदावरी चर्मण्वत्यादयो नद्यो ग्राह्याः । [ शरावती आदि नदियों के १-१ नाम । ] ( ८ ) नदी सङ्गमस्य नामद्वयम् । [ नदी के संगमके २ नाम । ] ( ९ ) जलनिर्गममार्गस्यैकं नाम । [ पनाला | ] ( १० ) उत्तरी दाविक-सारव शब्दौ त्रिषु लिङ्गेषु प्रयुज्येते । तत्र - देविकानदीसमुत्पन्नस्यैकं नाम, दाविक इति । सरयूनदीजातस्यैकं नाम, सारव इति । [ दाविक, सारख के नाम | ] ( ११ ) सन्ध्याकालविकासिनः शुक्लकमलस्य नामद्वयम् । [ रात्रि में खिलने वाले सफेदकमल के २ नाम । ] ( १२ ) रक्तसरोजस्य नामद्वयम् । [ लालकमल के २ नाम । ] ( १३ ) कुमुदस्य नामद्वयम् । [ कुई के २ नाम । ] ( १४ ) नीलोत्पलस्य नामद्वयम् । [ नीलोफर ( नीलकमल ) के २ नाम । ] ( १५ ) श्वेतकमलस्य नामद्वयम् । [ दिन में खिलने वाले सफेदकमल के २ नाम । ] ( १६ ) कमलकन्दस्यैकं नाम । [ कमल के कन्द ( भसीड़ा ) का नाम । ] ( १७ ) जलकुम्भिकाया नामद्वयम् । [ जलकुम्भी के २ नाम । ]
For Private and Personal Use Only