________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
अमरकोषः
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रथमकाण्डे
"आहावस्तु
निपानं
स्यादुपकूपजलाशये ।
४
पुंस्येवाऽन्धुः प्रहिः कूप उदपानन्तु पुंसि वा ॥ २६ ॥ नेमिस्त्रिकाsस्य, वीनाहो मुखबन्धनमस्य यत् । " पुष्करिण्यान्तु खातं स्यादखातं देवखातकम् ॥ २७ ॥ "पद्माकरस्तडागोऽस्त्री, 'कासारः सरसी सरः । 'वेशन्तः पल्वलं चाल्पसरो, १० वापी तु atfor ॥ २८ ॥ | खेयन्तु परिखाssधारस्त्वम्भसां यत्र धारणम् । १. स्यादालवालमावालमावापोऽथ १४ नदी सरित् ॥ २९ ॥ तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥ [ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ] गङ्गा विष्णुपदी विष्णुपदी जह, नुतनया भागीरथी त्रिपथगा त्रिस्रोता
१६
६ कालिन्दी सूर्यतनया यमुना १० रेवा तु नर्मदा सोमोद्भवा
सुरनिम्नगा । भीष्मसूरपि ॥ ३१ ॥
शमनस्वसा ।
मेकलकन्यका ॥ ३२ ॥
( १ ) कूप समीपस्थजलाशयस्य द्वे नामनो [ कुँए के समीप के तालाब के २ नाम । ] ( २ ) कूपस्य चत्वारि नामानि । [ कुँए के ४ नाम । ] ( ३ ) कूपस्य नेमि: तस्या नामद्वयम् । [ गडारो के २ नाम । ] ( ४ ) कूपस्य मुखबन्धनस्यैकं नाम । [ कुँए की जगत । ] ( ५ ) पुष्पकरिण्या नामद्वयम् । [ छोटी तलैया के २ नाम । ] ( ६ ) अकृत्रिमजलाशयस्य नामद्वयम् । प्राकृतिक जलाशय के २ नाम । ] ( ७ ) कमलयुक्तसरोवरस्य नामद्वयम् । [ कमलवाले सरोवर के २ नाम | ] ( ८ ) त्रीणि कासारस्य नाम । [ झील के ३ नाम । ] ( ९ ) पल्वलस्य नामत्रयम् | [ पोखरा के ३ नाम । ] ( १० ) वाप्या नामद्वयम् । [ बावड़ी के २ नाम । ] ( ११ ) दुर्गादिवेष्टनखातस्य नामद्वयम् । [ खाई के २ नाम । ] ( १२ ) अम्भसां यत्र धारणम्भवति तस्यैकम्, [ बांध | ] ( १३ ) आलवालस्य त्रीणि नामानि । [ थाला के ३ नाम । ] ( १४ ) नद्या: षोडश नामानि । [ नदी के १६ नाम । ] ( १५ ) गङ्गाया अष्टौ नामानि । [ गंगा के ८ नाम । ] ( १६ ) यमुनायाश्चत्वारि नामानि यमुना नदी के ४ नाम । ] ( १७ ) नर्मदायाश्चत्वारि नामानि । [ नर्मदा नदी के ४ नाम । ]
For Private and Personal Use Only