________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ प्रथमकाण्डे 'आपः स्त्री भूम्नि वारि सलिलं कमलं जलम। पयः कोलालममृतं जीवनं भुवनं वनम् ॥ ३॥ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥४॥ मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् । भङ्गस्तरङ्ग मिर्वा स्त्रियां वीचिरथोमिषु ॥५॥ महत्सूल्लोल-कल्लोलौ, स्यादावर्तोऽम्भसां भ्रमः । "पृषन्ति बिन्दुपृषताः पुमांसो विषः स्त्रियाम् ॥६॥ "चक्राणि पुटभेदाः 'स्युर्धमाश्च जलनिर्गमाः । 'कूलं रोधश्च तोरञ्च प्रतीरञ्च तट त्रिषु ॥७॥ ५°पारावारे परार्वाची तीरे, १'पात्रं तदन्तरम् । ५२द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥८॥ १३तोयोत्थितं तत्पुलिनं, १४सैकतं सिकतामयम् । १"निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥९॥
(१) सप्तविंशति जलस्य नामानि । [ पानी के २७ नाम । ] ( २ ) जलविकारस्य नामद्वयम् । [ पानी से बने हुए बर्फ आदि के २ नाम । ] ( ३) चत्वारि तरङ्गस्य नामानि । [ लहर ( तरंग ) के ४ नाम । ] ( ४ ) महातरङ्गस्य नामद्वयम् । [ बड़ी लहरों के २ नाम । ] ( ५ ) अम्भसामावर्तस्य नामद्वयम् । [ भौंरी, पानी का घुमाव के २ नाम । ] ( ६ ) जलकणस्य चत्वारि नामानि । पृषच् छन्द: क्लीबे पृषतशब्द: पुंसि . [ जल कण के ४ नाम । ] ( ७ ) जलभ्रमणस्य तु नामनी । [ भँवर के २ नाम । ] ( ८) जलनिर्गमयन्त्रस्य द्व नामनी । केचिद् भूमिमुद्भिद्य समुद्भूतस्य जलस्य नामेति स्वीकुर्वन्ति । [ फुहारा के २ नाम । ] ( ९) तीरस्य पञ्च नामानि । [ किनारे के ५ नाम । ] ( १०) अर्वाक् तीरम् अवारं, परतीरं पारमित्येकैकं नाम । [ दोनों किनारों के नाम । ] ( ११ ) द्वयोस्तीरयोर्मध्यगतस्य प्रवाहस्यकम् । [ नदी का पाट । ] ( १२) द्वीपस्य नामद्वयम् । [ द्वीप या टापू के २ नाम । ] ( १३ ) तोयोत्थितस्य तटस्यकम् । [ पानी से उठा हुआ किनारा । ] ( १४ ) बालुकायुक्ततटस्यकं नाम । [ बालुकामय नदी का किनारा । ] ( १५ ) पङ्कस्य पञ्च नामानि । [ कीचड़ के ५ नाम ।
For Private and Personal Use Only