________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बारिवर्गः १० ]
रत्नप्रभाव्याख्यासमेतः
४७
'जलोच्छ्वासाः परीवाहाः, 'कूपकास्तु विदारकाः।
नाव्यं त्रिलिङ्गं नौतार्ये, स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ "उडुपं तु प्लवः कोलः, स्रोतोऽम्बुसरणं स्वतः। 'आतरस्तरपण्यं स्याद् द्रोणी 'काष्ठाम्बुवाहिनी ॥ ११ ॥ 'सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः । ११नियामकाः पोतवाहाः, १२कूपको गुणवृक्षकः ॥ १२ ॥ "नौकादण्डः क्षेपणी १४स्यादरित्रं केनिपातकः । १५अभ्रिः स्त्री काष्ठकुद्दालः, १ सेकपात्रं तु सेचनम् ॥ १३ ॥ १°क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ।
(१) प्रवृद्धजलनिस्सरणमार्गस्य नामद्वयम् । [ बढ़े हुये जल निकलने के मार्ग के २ नाम । ] ( २ ) नद्यादौ जलसंरक्षणार्थं कृतगर्तस्य नामद्वयम् । [ पानी संरक्षण के लिए नदी के बीच में बनाये हुए गड्ढे के २ नाम । ] ( ३ ) नौकया. तरणयोग्यनद्यादे मद्वयम् । [नाव से पार करने योग्य नदी के २ नाम । ] (४) नौकाया नामत्रयम् । [नाव के ३ नाम । ] ( ५ ) काष्टादिनिर्मितनौकायास्त्रीणि नामानि । [ डोंगो, छोटी नाव । ] ( ६ ) स्वतोऽम्बुसरणस्यैकं नाम । [ सोता या झरना । ] (७) नद्यादितरणार्थं देयशुल्कस्य नामद्वयम् । [ नाव के भाड़ा के २ नाम । ] ( ८ ) जलप्रक्षेपणार्थं काष्ठपाषादिनिर्मित पात्रस्य नामद्वयम् । [ द्रोणी, कुण्डी, नाद के २ नाम । ] (९) नामद्वयम् पोतवणिजः । [ समुद्री जहाज द्वारा व्यापार करने वाले बनिया के २ नाम । ] ( १० ) कर्णधारस्य नामद्वयम् । [ नाविक, कर्णधार, मल्लाह के २ नाम । ] (११) पोतवाहस्य द्वे नामनी । [जहाज का खेवैया, मांझी के २ नाम । (१२) नौकामध्यस्थितरज्जुबन्धनदण्डस्य द्वे नामनी । [ गुनरखा, पाढ़ी के २ नाम । ] (१३) द्वे नामनी नौकादण्डस्य । [ क्षेपणी, डाँडा के २ नाम । ] (१४ ) अरित्रस्य नामद्वयम् । [ नौका के पीछे स्थित पतवार के २ नाम । ] (१५) नामद्वयं काष्टकुद्दालस्य । [ लकड़ी का कुदाल के २ नाम ।। ( १६ ) नौकामध्यस्थितजलप्रक्षेपणपात्रस्य । [ नाव में से पानी फेंकने का तसला । ] ( १७) नौकाया अर्धभागस्यकं नाम । [ नाव का अर्धभाग। ] ( १८ ) नौकामतिक्रान्तजलादेरेकं नाम । [ गहरे जल का नाम ।]
For Private and Personal Use Only