________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
अमरकोषः
[प्रथमकाण्डे
[ व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते । प्रभातञ्च, 'दिनान्ते तु सायं, सन्ध्या पितृप्रसूः । प्रह्ला-पराह्म-मध्याह्नस्त्रिसन्ध्यमथ शर्वरी ॥३॥ निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरी-तमस्विन्यौ रजनी यामिनी तमी ॥४॥ "तमिस्रा तामसी रात्रिर् ज्योत्स्नी चन्द्रिकयाऽन्विता। "आगामिवर्तमानाऽहर्युक्तायां निशि पक्षिणी ॥५॥ 'गणरात्रं निशा बह्वयः, 'प्रदोषो रजनीमुखम् । १°अर्धरात्र-निशीथौ द्वौ, द्वौ "याम-प्रहरौ समौ ॥६॥ १२स पर्वसन्धिः प्रतिपत् पञ्चदश्योर्यदन्तरम् । १३पक्षान्तौ पञ्चदश्यौ द्वे, १४पौर्णमासी तु पूर्णिमा ॥७॥ १"कलाहीने सा-ऽनुमतिः, १६पूर्णे राका निशाकरे । १ अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥८॥
(१) दिनान्तस्यकं नाम । [सायंकाल का १ नाम ।] ( २ ) सन्ध्याकालस्य नामद्वयम् । [ सन्ध्याकाल के २,नाम । ] ( ३ ) दिनस्य पूर्वोभाग:-प्रातः, मध्योभाग:-मध्याह्नः, अन्त्योभाग:-अपरातः, एतत्त्रयं त्रिसन्ध्यमिति । [ तीनों संव्याकालों के १-१ नाम । ] ( ४ ) रात्रेदश नामानि । [ रात्रि के १२ नाम । ] (५) अन्धकारपूर्णायारात्रे मद्वयम् । [अँधेरी रात के २ नाम । ] (६) चन्द्रिकयाऽन्विताया रात्रे म । [ चाँदनी रात्रि का १ नाम । ] (७) दिनद्वयमध्यगतारा।रेकं नाम । [ दो दिन के बीच की रात का १ नाम । ] (८) गणरावस्य नामैकम् । [ रातों के समूह का १ नाम । ] ( ९ ) प्रदोषस्य नामद्वयम् । [ प्रदोष के २ नाम । ] ( १० ) अर्धरात्रस्य नामद्वयम् । [आधीरात के २ नाम ।] (११) प्रहरस्य नामद्वयम् । [ पहर ( तीन घंटा ) के २ नाम । ] ( १२) प्रतिपत् पञ्चदश्योः सन्धेर्नामद्वयम् । [ पर्वसन्धि के २ नाम । ] ( १३ ) पक्षान्तस्य पूर्णिमाया:, अमावास्यायाश्च नामकम् । [ पूर्णिमा और अमावास्था का १ नाम । ] (१४) पूर्णिमाया नामद्वयम् । [ पूर्णिमा के २ नाम । ] ( १५ ) एककलाहीना पूर्णिमा-अनुमतिः । चन्द्रोदयसमये प्रतिपद्योगादेककलाक्षयो यद्दिने भवति सा अनुमति नाम्ना कथ्यते । ( १६ ) षोडशेन्दुकलापूर्णा पूर्णिमा 'राका' कथ्यते । [ १६ कला युक्त पूर्णिमा को 'राका' कहते हैं। ] ( १७ ) अमावास्यायाः चत्वारि नामानि । [ अमावास्या के ४ नाम । ]
For Private and Personal Use Only