Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गस
अन्वयार्थः--
पूर्वोक्ता आत्मषष्ठा पृथिव्यादयो भावाः (दुहओ) द्विधातः द्विप्रकारेण निर्हेतुक-सहेतुकेति विनाशद्वयेन-नि. तुको विनाशो बौद्धानाम् सहेतुको लकुटादिकारणसान्निध्येन विनाशो वैशेषिकाणामिति विनाशद्वयेनापि (ण विणस्संति) न विनश्यन्ति-विनाशं न प्रामुवन्ति न सर्बनाशं नश्यन्तीत्यर्थः (नौ वा) नापि -नैव (असं) असन्तः पूर्वकालिकसत्तारहिताः भावाः आत्मषष्ठाः पृथिव्यादयः पदार्थाः(उप्पज्जए) उत्पद्यन्ते नूतनतया समुत्पन्नाः असतसत्तया सत सत्तावन्तो भवन्ति असत उत्पत्तौ खरविषाणादीनामप्युत्पत्तिःस्यादतो न सतामुत्पत्तिः कदापि भवे दतो नित्या सर्व भावाः, तदेवाह (सव्वे विभावा) सर्वे ऽपि भावाः आत्मपृथिव्यादिरूपाः (सव्वहा) सर्वथा-सर्वप्रकारेण निर्हेतुक सहेतुकविनाशाभावरूपेण (नियतीभावमागया) नियतिभावमागताः, नियतिभावं । नित्यभावम् अनाद्यनन्तरूपं भावम् आगताः-प्राप्ता एव सन्ति-न तेषामात्मषष्ठानां पृथिव्यादीनां विनाशः पूर्वमासीत्, न साम्प्रतं भवति न वा अनागतकाले भविष्यति एते, पदार्था अभवन् भवन्ति भविष्यन्ति चेति त्रैकालिकसत्तावन्त एते पदार्था इति भावः । इत्यनेन बौद्धवैशेषिकमतं निरस्तमिति ॥१६॥
शब्दार्थ- 'दुहओ-द्विधातः' दोनों प्रकार से पूर्वोक्त छहोपदार्थ 'ण विणस्सतिन विनश्यन्ति' नष्ट नहीं होते हैं 'नोवा-नैव' न ‘असं-असन्तः' अविद्यमान पदार्थ 'उप्पज्जए-उत्पद्यान्ते' उत्पन्नहोता है 'सव्वे वि भावा-सर्वेऽपि भावाः' सभी पदार्थ 'सचहा-सर्वथाः' सभी प्रकारसे 'नियतिभावमागया-नियतिभावमागताः' नियतिभाषको (नित्यता) प्राप्त होता है ॥१६॥
-अन्वयार्थपूर्वोक्त पांच महाभूत और छठा आत्मा दोनों प्रकार के निहैतुक और सहेतुक विनाश से नष्ट नहीं होते हैं और न पहले असत् होते हुए बाद में उत्पन्न होते हैं। अतएव सभी पदार्थ सर्वथा नित्यता को प्राप्तकिये हैं ॥१६॥
शहाथ- 'दुहओ-द्विधातः' मन्ने कथी पास हुनछ यहाथ ‘ण विणस्संतिन विनश्यति' नाश पामता नथी. 'नोवा-नैव' न 'असं-असन्तः' सविधमान पहा 'उपपजए-उत्पद्यतो उत्पन्न थाय छे. 'सर्व विभावा-सर्वेऽपिभावाः' सधा पहा 'सबही-सर्वथा' ५५ प्रारे 'नियतिभावमागया-नियतिभावमागताः' नियति भावने पामेछ. ॥१६॥
- अन्वयार्थ = પૂર્વોકત પૃથ્વી આદિ પાંચ મહાભૂતો અને છઠ્ઠો આત્મા બન્ને પ્રકારના નિર્દેતુક અને સહેતુક) વિનાશથી નષ્ટ થતાં નથી, અને એવું પણ નથી કે તેઓ પહેલાં અસત્ (અવિદ્યમાન હતાં અને પછીથી ઉત્પન્ન થયા છે. તેથી પૃથ્વી આદિ સઘળા પદાર્થો નિત્ય જ છે. ૧૬
શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧