Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७४
सूत्रकृताङ्गसूत्रे
अथ सावद्यकर्मानिवृत्तस्य दोषमाह - 'जमिणं' इत्यादि ।
मूलम्—
1 २ ३ ફ
५
८
६
जमिणं जगति पुढो जगा. कम्मेहि लुप्पंति पाणिणो ।
९
११ १४ १२
१५ १३
सयमेव कडेहि गोहंति, णो तस्स मुच्चेज पुट्ठयं ॥४॥
-छाया
यदिदं जगति पृथक् जगाः कर्मभि लुप्यन्ते प्राणिनः । स्वयमेव कृतैर्गाहन्ते, नो तस्मात् मुच्येतास्पृष्टः || ४ || अन्वयार्थ:--
(जं) यत् - यस्मात्कारणात् ( इणं ) इदम् वक्ष्यमाणप्रकारकं गत्यादिकं भवति - ( जगति) जगति = अस्मिन संसारे ( पुढो) पृथक् एकैकत्वेन ( जगा) इति जगत्स्थिताः (पाणिणो ) प्राणिनः = जीवाः (कम्मेहिं) कर्मभिः (लुप्यंति) लुप्यन्ते= अब सावधकर्म से निवृत न होनेवालेको होनेवाले दोष कहते हैं-'जमिणं' इत्यादि ।
6
6
6
शब्दार्थ - 'जं यत्' जिस कारण से 'इणं - इम्' वक्ष्य माण प्रकार से गत्यादिकहोती है 'जगति -- जगति' इस संसार में पुढो -- पृथक् पृथक् पृथक् 'जगाजगा: ' जगत् में रहे हुए पाणिणो-- प्राणिनः " जीव 'कम्मे हि-- कर्मभिः ' कर्मों से 'लुप्पति-- लुप्यन्ते' दुःखी होते हैं तथा ' सयमेव कडे हिं- स्वयमेवक्रतैः अपने किये हुए कर्मोंसे 'गार्हति गाहन्ते' नरक निगोदादि स्थानों में जाते हैं ' अपुट्टयं - अस्पृष्टः ' स्वतः कर्म को विनाभोगेही ' तस्स - तस्मात् ' ये कर्मसे 'णो मुच्चेज्ज - नो मुच्येत ' मुक्त नहीं हो सकते हैं ॥४॥
-अन्वयार्थ
क्योंकि आगे कही जाने वाली गति आदि होती है इस संसार में स्थित प्राणी पृथक् पृथक् अपने अपने कर्मोंसे पीडित होते हैं । तथा अपने
હવે સાવદ્ય કમાંથી નિવૃત્ત નહીં થનારને કેવી હાનિ થાય છે, તે સૂત્રકાર પ્રકટ કરે છે "af" Seult
'शब्दार्थ - 'ज - यत्' ? अरथी 'इ' - इदम्' वक्ष्य भाणु प्रास्थी गति वगेरे थाय छे. 'जगति जगति' मा संसारमा 'पुढो - पृथक पृथ३ 'जगा- जगाः ' भगतमा रहेसा 'पाणिणो - प्राणिन' व 'कम्मेहिं कर्मभिः' था लुम्पति लुप्यन्ते दुःमी थाय छे, तथा 'सयमेनकडेहि - स्वयमेव कृतैः पोताना उरेला उभेोथा 'गाह ति गाहन्ते न२४ निगोह विगेरे स्थानोमा लय छे. 'अट्ठय-अस्पृष्टः' स्वत उभ लोगव्या विना ४ 'तस्सतस्मात् ' ते उर्भथी 'णो मुच्चेज्ज' -नो मुच्येत' भुस्त था शता नथी ॥४॥
- सूत्रार्थ
સાવદ્ય કર્મોથી નિવૃત્ત ન થનાર જીવાની આગળ કહ્યા પ્રમાણેની ગતિ થાય છે. આ સંસારમાં રહેલા જીવા પોત પોતાનાં કર્યાં દ્વારા પૃથક પૃથક્ રૂપેપીડા ભોગવે છે. તેમના
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧